Book Title: Veer Dharmno Punaruddhar
Author(s): Nyayavijay
Publisher: Jain Yuvak Sangh

View full book text
Previous | Next

Page 7
________________ धर्म-वर्त्मनि खल्वत्र कुतो हिंसादिसम्भवः । कुतो विषयलाम्पट्यं कुतोऽन्याहितमावना ॥ ९॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमलोमता । एष धर्मो जगन्मान्यः सार्वभौमः सतां मतः॥ १० ॥ क्वापि देशे कुले क्वापि क्वापि जातौ मतेऽपि च । वर्तमानो पयानेन भावी कल्याण-माननम् ॥ ११ ॥ प्रबोधनम्। प्रज्ञता लोक-लाभाय चतुराश्रम-पद्धतिः । ब्रह्मचर्याश्रमस्तत्र जीवनाधार मादिमः ॥ १॥ जीवनं नेतुमुच्चत्वं संस्कार्यं प्रथमं वयः । तदा-निहित-संस्कारा दृढमूला भवन्ति हि ॥ २॥ दुर्वृत्तिपरिहारेण ब्रह्मचर्यपुरस्सरम् । विद्याधीति सतां संगे कुर्यात् प्रथम आश्रमे ॥३॥ शारीरीं मानी शक्ति शक्तिमाध्यात्मिकी तपा। सम्पादयेत् समुत्कर्ष ब्रह्मचर्याश्रमे स्थितः ॥४॥ बलपदेहसम्पना हर-निर्षय-मानसाः । तेमस्विनः स्फुरत्प्रज्ञा अस्माजायन्त भाश्रमात ॥१॥ सर्वमंगळसम्पन्नः सर्वकल्याणकारणम् ।। सर्वोमतीनामाषारो ब्रमचर्याश्रमो मतः ॥१॥ ययावत् पालितो येन महानाश्रम एषकः । महादुर्गवितापि तेन सवपरीतः ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 180