________________
धर्म-वर्त्मनि खल्वत्र कुतो हिंसादिसम्भवः । कुतो विषयलाम्पट्यं कुतोऽन्याहितमावना ॥ ९॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यमलोमता । एष धर्मो जगन्मान्यः सार्वभौमः सतां मतः॥ १० ॥ क्वापि देशे कुले क्वापि क्वापि जातौ मतेऽपि च । वर्तमानो पयानेन भावी कल्याण-माननम् ॥ ११ ॥
प्रबोधनम्।
प्रज्ञता लोक-लाभाय चतुराश्रम-पद्धतिः । ब्रह्मचर्याश्रमस्तत्र जीवनाधार मादिमः ॥ १॥ जीवनं नेतुमुच्चत्वं संस्कार्यं प्रथमं वयः । तदा-निहित-संस्कारा दृढमूला भवन्ति हि ॥ २॥ दुर्वृत्तिपरिहारेण ब्रह्मचर्यपुरस्सरम् । विद्याधीति सतां संगे कुर्यात् प्रथम आश्रमे ॥३॥ शारीरीं मानी शक्ति शक्तिमाध्यात्मिकी तपा। सम्पादयेत् समुत्कर्ष ब्रह्मचर्याश्रमे स्थितः ॥४॥ बलपदेहसम्पना हर-निर्षय-मानसाः । तेमस्विनः स्फुरत्प्रज्ञा अस्माजायन्त भाश्रमात ॥१॥ सर्वमंगळसम्पन्नः सर्वकल्याणकारणम् ।। सर्वोमतीनामाषारो ब्रमचर्याश्रमो मतः ॥१॥ ययावत् पालितो येन महानाश्रम एषकः । महादुर्गवितापि तेन सवपरीतः ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com