________________
मुद्रा-लेखः।
सार्व-धर्मः।
दुःखस्य मूलमज्ञानं तेन मुह्यन्ति जन्तवः । सत्संगतः सुखाकांक्षी समुच्छेत्तुं तहति ॥ १ ॥ आवश्यकमुपासीत ज्ञानं कर्तव्य-गोचरम् । यद् विना सर्वशास्त्राणां निष्कला ज्ञानराशयः ॥ २ ॥ मुमुक्षवोऽपि विद्वांसः साम्प्रदायिक-दुग्रहात् । क्लिष्टचेतःपरीणामात जायन्ते कापयोन्मुखाः ॥ ३ ॥ व्युदस्या, मदालोकरोधि-कालुष्यकारिणम् । जिज्ञासु-शान्त-मध्यस्यवृत्तिना भाव्यमात्मना ॥ ४ ॥ तत्वं धर्मस्य पुस्पष्टं मैत्रीमार-विकापनम् । परोपकारनिर्माण शम-वृत्तेरुपासनम् ॥५॥ इत्थं धर्ममुपासीना मिन्नदिग्वर्तिनोऽपि हि। . न सन्तः कलहायन्ते धर्म-मेद-निबन्धनम् ॥ ६ ॥ ऐकरूप्यं न सर्वत्र कर्मकाण्डेषु सम्मावि । लमन्ते तद्विभेदेपि श्रेयः प्रशम-वृत्तयः ॥ ७ ॥ सद्विचार-दाचा धर्मः सत्यः समानः । सर्व तद्वयतिरेकेण साधनं स्यादपाधनम् ॥ ८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com