________________
विद्या-शिक्षण-शक्तीनां कन्यास्वपि विकासनम् । परमावश्यकं पुंवद्, माविन्यस्ता हि मातरः ॥ ८॥ ज्ञानशिक्षणसम्पन्नाः सुशीलास्ता महाशयाः । आरुह्य गृहिणीस्थानं द्योतयन्ति गृहाङ्गणम् ॥ ९ ॥ ईदृशो मातरः स्वीयाः सन्ततीनेंतुमुच्चताम् । प्रमवन्ति विशेषेण शिक्षकेभ्यः शतादपि ॥ १० ॥ ईदृशां युवकानां च युवतीनां च तेजमा । उज्ज्वलस्य समाजस्य किं मोऽभ्युदय-श्रियम् ! ॥११॥ उत्तिष्ठध्वमये ! धीराः ! निद्रामुत्मार्थ सत्वरम् । भधोगति-मुी जाति समुद्धत्तुं प्रयत्नतः ॥ १२ ॥
प्रेरणा।
ब्रह्म-दण्डं गृहीत्वोच्चैबहिरागच्छ कर्मणे । भान्दोग्य प्रजाः सुप्त-प्रमत्ता मात्म-नादतः ॥१॥ लोक-प्रसादनं सत्य-माषणं च विरोधिनी । आहुत्यापि यशोवादं सत्यं सर्वत्र घोषय ॥ २॥ न मेतव्यं न मेतव्यम्, अयि ! लोकापवादतः । तुष्य मस्या तमाराटि कटुकोषष-पायने ॥ ३ ॥ कोलाहलेन महता मवितव्यमेव
क्रान्तिर्यदा भवति खल्वमितः प्रमासु । उत्पान-बीनकमिहेव निविष्टमासाम्,
उत्पीडनेन हि विना प्रसवोऽपि न स्यात् ॥ ४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com