Book Title: Veer Dharmno Punaruddhar Author(s): Nyayavijay Publisher: Jain Yuvak Sangh View full book textPage 6
________________ मुद्रा-लेखः। सार्व-धर्मः। दुःखस्य मूलमज्ञानं तेन मुह्यन्ति जन्तवः । सत्संगतः सुखाकांक्षी समुच्छेत्तुं तहति ॥ १ ॥ आवश्यकमुपासीत ज्ञानं कर्तव्य-गोचरम् । यद् विना सर्वशास्त्राणां निष्कला ज्ञानराशयः ॥ २ ॥ मुमुक्षवोऽपि विद्वांसः साम्प्रदायिक-दुग्रहात् । क्लिष्टचेतःपरीणामात जायन्ते कापयोन्मुखाः ॥ ३ ॥ व्युदस्या, मदालोकरोधि-कालुष्यकारिणम् । जिज्ञासु-शान्त-मध्यस्यवृत्तिना भाव्यमात्मना ॥ ४ ॥ तत्वं धर्मस्य पुस्पष्टं मैत्रीमार-विकापनम् । परोपकारनिर्माण शम-वृत्तेरुपासनम् ॥५॥ इत्थं धर्ममुपासीना मिन्नदिग्वर्तिनोऽपि हि। . न सन्तः कलहायन्ते धर्म-मेद-निबन्धनम् ॥ ६ ॥ ऐकरूप्यं न सर्वत्र कर्मकाण्डेषु सम्मावि । लमन्ते तद्विभेदेपि श्रेयः प्रशम-वृत्तयः ॥ ७ ॥ सद्विचार-दाचा धर्मः सत्यः समानः । सर्व तद्वयतिरेकेण साधनं स्यादपाधनम् ॥ ८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 180