________________
विषयाः
श्लोकद्वयेन कुक्कुटशकुनम्
भारतीशकुनम् कलविंकश कु चाषादिकादिशकुनं
चाषस्तुति: चाषार्चनं
चाषदर्शन गतिशब्दादिशुभं चाषकाकयुद्धे जयपराजयैौ चाषशब्दावादीप्तशांतौ
खंजनस्तुतिः खंजनार्चनं
वसंत राजशाकुनसारांशानुक्रमणिका ।
नवमो वर्गः ।
खंजनकुचेष्टायांपूजादिनाशुभं पिष्टखं जनार्चनं
ददाति नद्यादिस्थलेषु खंजरीटोपविष्टः वांछितवक्तिश्लोकद्वयेन तुरंगमादिपूर्वत्राहनिखंजरीटोहष्टस्तस्य नृपत्वंवक्ति महिष्यादि स्थितखंजरीट:धान्यादिलाभवति
२५० २५१
- ५1१
२५१ ५
दशम वर्गः ।
२५२ १
२५२ ૪
अन्येनसंदर्शिते खंजरीटेपरस्त्रीसंगंहलखात भूमौदृष्टे विवाह
पत्र पं० श्लो०
२५२
२५३
२५३
२५३
२५४ १
वेदखंजनानां लक्षणानि
स्यमंतभद्रादिवेद खंजनसंज्ञाश्लोक
द्वयेन
मध्याविआकाश भद्रभेदेन शुभा
शुभं गोमूत्रखंजनदृष्टेऽशु अदृग्गोचरखंजन:
२५७
गजाश्वलाभादिषु खंजनदर्शने प्राप्तिः २५७ पुष्पफलादिवृक्षारूढःखंजनः श्रियं
७
१
३
२५४
५
२५५ १
२५५ ३
२५५ ५
२५५ ક
२५६ १
२५६ ५
२५६ ७
२५७ ५
विषयाः
लाभव ०
५४
५५ प्रभातादौखंजनेदृष्टेशुभं
५६ एवंमनोरमस्थानांतरेषु खंजनो इच्छाफलदात
५७
वल्ली शुष्का वृक्षादिषु दृष्टे खंजने अशुभं लोकम वरत्रास्वशुचौरोगादिभ० १ खरोष्ट्रादिपृष्ठो रूढे अशुभं प्रथमदिवसेखंजनशकुनावस्थया
२
३
४
२५७
२५८ ७/१
२५८ ३
५
१
२
३ करापिकायाउभय प्रकारमाह
४
करापिकास्तुतिः
५
कंराधिकार्चनं
१ १०
३
११
७
८
९
शुभाशुभं खंजनाश्चर्ययात्रा शकुनं
विष्ठास्थाने अंगार संभोगस्थाने
महाधनम् खंजननामदर्शनदक्षिणागमनतो वांछितं
१३ १४
दिग्भेदतः करापिका रुतेन शुभाशुभं वामादितः करापिकाशुभा
१५ काकरुतमाह
(१५)
पत्र पं० श्लोο
२५९ १ १७ २५९ ३ १८
Aho! Shrutgyanam
२५९ ५ १९
ब्राह्मणादिकाकलक्षणानि
२५८ ५ १६ ब्राह्मणक्षत्रियका लक्षण
वैश्यशूद्र का लक्षण
अंत्यजका कलक्षणं
२५९
२६०
२६०
२६१ १ २३
२६१
२६१
एकादशी वर्गः ।
२६२
३
२६३
५
करापिकापक्षकंड्रयनदर्शनेनाशुभं २६३ ६
वामदक्षिण कडूयनेन शुभाशुभम्
२६४ १ २६४
३
हृदयादिकंडू यनं शुभं मूर्द्धादिकंडूयनंशुभं करापिकायाः सव्यापसव्येनशु
२६४ ५
भाशुभं
१२ | लघुनिष्ठुरशब्दे नशुभाशुभं
७/१२
४ २२
द्वादशी वर्गः ।
*
३ २४
२६१ ७ २६
५ २५
२६२
७
२६२ ९
२६३
१
२६३.
१ २७
=
२६५ ५
२६६ १
२६६ ३
२६६ ५
२६७ १
१
२
३
४
२६४ ७
१०
२६५ १ ११
५
६
७
९
१
२
३
૪