________________
(१४)
वसंतराजशाकुनसाराशानुक्रमणिका ।
.
.
.
.
:
२२९
२
२९
। विषयाः पत्र पं० श्लो० विषयाः
पत्र पं० को दीप्तामृत्युं वक्ति
२२७ ७ २२ | हंसशब्दभेदेनफलविचारः २१२ ५ ५ तुर्ययामेशांतामंगलदीप्तागृहहानिव० २२८ वामांघ्रिणास्थितोबकः धन प्रातःवायव्येमधुरस्वराअत्या
र्यादिशुभंवक्ति गमागमं दीप्ता शुभंवक्ति २२० २ २४
| त्रस्तबकश्चौरभयं विशंकः स्त्रीरद्वितीययामशांतास्त्रीसमागम
स्नलाभवक्ति
२३३ ३ ७ . दीप्तास्त्रीकलहंवाक्ति २२० शांतातृतीययामेरुजंदीप्तामृत्युं व. २२८ ५ २६
चक्रवाकयुगलदर्शनशब्देस्समृद्धि
दुश्चेष्टाभिर्विपत् शांतातुर्ययामेत्रियाःपरपुरुषप्रार्थनांसप्तासमागमं व०
सारसद्वंद्वविलोकनेनवांछासिद्धिः २२८ ७ २७
__ पृष्ठेनादेन ग्रहएवअभीष्टं उत्तरेमधुरस्वरालाभदादीप्ता ऽर्थनाशंवक्ति
२२९ १ २०
सारसवामादिशब्देषुम्रीधना
दिलाभः शांताद्वितीययामेवस्त्रलाभंदी
सारसयुगलशब्दः शीघ्रधनद प्तावस्त्रनाशंव. शांतातृतीययामेप्रधानलाभ
स्तद्वत्क्रौंचशकुनाः २३४ ८ ११
ढंकगत्यादितःशुभाशुभं - दीप्ताहानिंवक्ति २२९
२३५ १ १२ शांतातुर्ययामेभुजंगादिभयंदी
टिटिभशब्दादिशुभाशुभम् २३६ १ १३
कारंडवशब्दादिशुभाशुभं तामरणंवक्ति ईशानेशांताभयंदीप्तापरचक्रव० २२९
श्लोकद्वयेनशुकशब्दादिशुभाशुभं २३७ १।३ १३ शांताद्वीतीययामेकन्यालाभं
श्लोकद्वयेनसारिकापृष्ठवामादिफलं ४ १ र दीप्ताकलहंव०
चकोरशब्दनामग्रहणेशुभाशुभं २३८ ५ १९ शांतातृतीययामेकन्याप्राप्तिंदी
भासपक्षिशुभाशुभंश्लोकद्वयेन २३९ १।३ प्ताकन्याक्लेशंवक्ति
श्लोकद्वयेनमयूरशब्दादिशुभाशुभं २३९ ॥१३ शांतातुरीययामेरुअंदीप्तामहाव्या
दात्यूहसंकीर्तनादिशुभाशुभं २४० ५ २४ धिंवक्ति
षट्श्लोकैस्तित्तरकपिंजलशकुनः ३४३ १।३ खशांतालाभं दीप्तास्वामिरुजं०
२४२ ६ लावकेशकुनः .
३१ २३० ५ द्वितीययामेलाभदादीप्तानेष्टा
वर्तिकाछिप्पिकाशकुनं १४३ १ ३२
२३० ७ तृतीययामेलाभकरीदीप्ताहा
गृध्रशकुनं
श्लोकद्वयेनश्येनशकुनं .. निकरी १ ३८
२४३ १६ शांतातुर्ययामेचौरभयंदीप्ता
फेटशकुन राजभयं वक्ति
२३१ २ ३९
शवलिकाशकुनं पंचश्लोकैरुलूकशकुनं ३४४ ४।५
श्लोकत्रयेणकपोतशकुनं २४७ ११५ अष्टमो वर्गः।
पुष्पभूषीशकुन
२४७ ९ द्विपदेषुविहंगमानांशकुनान्याह २३१ ६ १ पारावतशकुनं
२४८ २ ४७ विहंगमप्रार्थना २३१ ८ २ गोवत्सशकुनं
२४८ ५ ४८ विहंगार्चनशकुनं
| श्लोकद्वयेनलट्वाशकुनं २४९ २।४ १९ हंसदर्शनशब्दाभ्यासर्वसिद्धिर्नाम
कपेक्षुश्रीकर्णशकुनं २४९ ८ ५१ श्रवणाच्छुभं च २३२ ३ ४ । फेंचदहियकशकुन
२५० २ ५५
२३०
४
र
१
Aho 1 Shrutgyanam