________________
वसंतराजशाकुनसारांशानुक्रमणिका ।
| विषयाः
विषयाः
चौरसाधुप्रश्ने श्यामा शब्दकृत्वा दक्षिणाचेद्दिव्या सद्धिः चौरशुद्धौशब्दानंतरंवामागमनं तदा चौरशुद्धिर्न
नृपमृगयायांवा मादिताराशु
भाशुभा प्रवेशेवामरवादक्षिणगमनानेष्टा प्रवेशेशुभचेष्टादक्षिणरवावामगाश्रेष्ठा
२१९
प्रवेशेश्यामा एकाद्युदुद्धृता शुभादिनृपत्वदा श्यामादक्षिणगमनाशांतस्थानदा अप्राप्तवस्तुप्राप्तिः श्यामानुलोमाविद्यातडागादौशुभा २१९ प्रश्ननिश्चयप्राप्तिरहितेन नप्राप्यते २१९ ७ ४०० "वैराग्याद्येनत्रिकालज्ञानंतदपिशकुनेन २२० शाकुनिकः स्वर्णपुष्पवतींभुवंजानाति २२० ३ ४०२
३ ३९८ ५ ३९९
१ ४०१
पत्र पं० श्रो०
दिक्कालमानात्समस्तंप्रकटम्
कृष्णिका शब्दभेदः श्लोकद्वयेन
२१७ ७३९२ दुर्गाप्रथमयामे पूर्वे शांता भय
प्रदा
२१८ १३९३ द्वितीयप्रहरे शांतालाभप्रदा तृतीयप्रहरे शांता अर्थप्रदा दीप्तस्वरा न फलदा चतुर्थप्रहरे शांता निवौरतां दीप्तासचौरतांचसूच०
३ ३९४
५ ३९५
२१८ ७३९६
२१८
२१८
वृत्तप्रकरणम् ।
८
२२१ २
इदानीं प्रतिप्रकरणवृत्त संख्या २२० प्रथमेद्वात्रिंशद्वृत्तानिद्वितीये षोडश २२१ १ तृतीये पंचदशचतुर्थेषोडश पंचमेपंचविंशतिः षष्ठेपंचविंश० सप्तमेद्विसप्ततिः अष्टमेद्वादश नवमेऽष्ट दशमेविंशतिः एकादशेत्रयोविंशतिः द्वादशे
विंशतिः त्रयोदशे एकादश चतुर्दशे पंचदश पंचदशेनव षोडशेद्वाविंशतिः सप्तदशेएकादश अष्टादशेसप्त. एकोनविंशे सप्तविंशतिमेऽष्टा
विंशतिः
पोदकीशब्दे विंशतिप्रकरणानि वेदशतश्लोकाः
२१९ १३९७
२२१ ૪
२२१
६
२२१
७
२२१
९
२२२ १
आग्नेय्यां प्रथमे यामेशतास्वल्पानिः दीप्तस्वरापुरदाहः द्वितीययामे शांता अनिपरिक्षयंदीस्वरामृत्युं च सूचयति तृतीयप्रहरे आमेध्यांशांताधनिनआगमः प्रदीप्तायां याचकस्य चतुर्थप्रहरे पत्रागमः रोगभयम्
याम्यां पोदकी प्रथमप्रहरे शांता लाभदादीप्तागोग्रहं शंसति द्वितीयप्रहरे शांतारुजं प्रदीप्ता
धनक्षयं मृत्युंवा जल्पति तृतीयप्रहरे याम्यांराजप्रासादं दीप्तानृपाद्धनक्षयमाख्याति
४ तुर्ययामे कांचनरत्नानिदीप्तास्वजनैः कलिं च दर्शयति ६ नैऋत्यां शांतस्वरेणपथिपीडनं
५
२२२
२२२ २ २२२ ४ १०
५
भूपालमततथ्यादिकप्रकरणम् ।
१
२
३
तुर्ययामे चिरंवियुक्तागमो दीप्ता अक्षेमकरी
११
२२३ १ १२
| पश्चिमे शुभस्वरैर्दुर्गा जलागमं तैर्जलानिं द्वितीयेयामे धनं प्रदीप्तधूमितै:स्वल्पलाभमाख्याति २२३ ४ १ तृतीययामेशांता आयुधक्षति
Aho! Shrutgyanam
दीप्तस्वरेमृत्युः
७ द्वितीययामे चौराणां भयं दीप्ता
.
हानिकरी
९ तृतीययामे रोगादिवृद्धिर्दीप्ता
स्वरैश्चिररोग:
( १३ )
पत्र पं० श्लो०
२२४६।१२।३
२२४ २ ४
२२४ ४ ५
२२४ ५
२२४
२२५ १
२२५ २
२२५ ५
२२५
२२५ ४ १०
२२६
६
4
९
२२६ १. १३
२२७
११
७ १२
२२७
२२६ ૪ १५
२ १४
२२६ ५ १६
२२६ ७ १७
२२७ १ ૧૮
४
२ १९
२०
१२७ ५ २१