________________
कर्म ह्यप्रतिमं परैः VI. 12.35b कर्माणि तानि भूयन्ते VII. 35.8c ,, मम पश्य च VI. 76.73d , मुनिपुंगवाः I. 14.5d
,, विपरीतवत् VI. 63.6b कर्माण्यपि तु कल्पानि VI. 64.9c कर्माण्यमिचिकीर्षति VI. 12.32b कर्माण्यसुकराणि ते VI. 93. Igd कर्मान्तरे क्षणीभूत: VII. 94.28c
, तदा विप्राः I. 14.19a कर्मान्तिकाशिल्पकारान् I. 13.7a कर्मान्तिकान्वर्षकिनः VII. 91.24a कर्मान्तिकाः स्थपतय: II. 80.2a कर्मापि च दुरात्मनः III. 64.9b कर्मारम्भान्प्रवर्तयेत् VI. 6.8b कर्मेदं कस्यचिद्भवेत् VII. 16.5d
,, दुष्कर कृतम् III. II.67d कमतत्कथितं मया VII. 36.40d कमैषां स फलं कुरु VI. 122.6d कर्शयित्वाधिकं पुत्र II. 24.7c कर्षके ग दुरात्मना II. 74.23d कर्षता फाल हस्तेन VII. 97.7c कर्षन्त्यत्राणि पतगा: VI. I03.22c कर्षयित्वा प्रयत्नतः III. 9.31b कलत्रवति संदेह : V. 37.48c कलत्राणि च सोम्यानि III. 38.32a. कलवानामिव द्विपः VI. 80.6d कलशं पूर्णमादाय I. 2.21c कलशांश्च प्रमर्दन्ति II. II6.I7c कलशीमपविद्वयान्या V. 10.46a. कलशैश्चैव काञ्चनैः IV. 26.34b कलशैः स्नापयामासुः I. 24.20a कलहार्थे कृते नु किम् VI. 9.15d कलहै: सह रक्षसाम् VI. 95.35d कलहंसस्वरो युवा II. 82. Iob
कलहंसांश्च सर्वशः III. 14.Id कलापिनौ धनुष्पाणी I. 22.7a कलामात्राविशेषज्ञान् VII. 94.7a कलाश्च काष्ठाश्च तथा II. 25.15c कलिङ्गनगरे चापि II, 7I.I6c कलुषाम्भांसि सांप्रतम् II. 95-5b कलुषीकृतलोचनः VI. 60.65b कलुषे गोमये हदे II. 69.8d कलुषेणाद्य महता II. 96.27a कलेन कलभाषिणी IV. 30.gb कलो युगान्तस्थ इव प्रदः VI. 67.00d बलौ युग उपस्थिते VII. 53.22d कलं व्याहरता बहु II. 7I.27d कल्कांचूर्णकषायांश्च II. I.74a कल्पयित्वा यथाविधि VI. I28.66d कल्पयिष्यति ते वीर III. 71.33c कल्पवृक्षो महानिव IV. 34.5d कल्पसूत्रेण ब्राह्मणः I. 14.40b कल्पान्तधनसप्रभा V. 5848d कल्पितानि यथाविधि II. 83.3b कल्प्यतां मे रथः शीघ्रम् VI. 95.21a
,, , VII. 25.31a कल्प्यं तदनुचिन्तय VI. I09.Igd करप्यन्तामासन नि च II. 3.16d कल्प्यन्ते नियतैर्जनैः II. 67.27d कल्प्यन्ते मत्तमातङ्गा: VI. 33.22a कल्माषपादपुत्रोऽभूत् II. II0.30a. कल्माषपादः सौदासः II. I00.2gc
,, संवृत्तः VII. 65.33a कल्माषपादोऽप्यभवत् I.7040a कल्माषीं धूतकल्मषाम् I. 52.20d कल्माषीमिव सुप्रभाम् V. 9.28b कल्यमुत्थाय देवानाम् II. 26.30a कल्याणतरवादिनीम् IV. 1.68d कल्याणं त्वामुपस्थितम् VI. 33.14b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org