________________
ASIAKASASARAIS
नो इत्थीणं इंदियाइं मणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता हवइ से निग्गंथे, तं कहं इति चेदा-४ वरियाऽऽह-निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाइं जाव निज्झाएमाणस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा भेयं वा लभिजा उम्मायं वा पाउणिज्जा दीहकालियं वा रोगायंकं हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं इंदियाई है निज्झाइ ॥४॥ | नो स्त्रीणां 'इन्द्रियाणि नयननासिकादीनि मनः-चित्तं हरन्ति दृष्टमात्राण्यप्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्तीति दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि 'आलोकिता' समन्तादृष्टा 'निर्ध्याता' दर्शनानन्तरमतिशयेन चिन्तयिता, यथा-अहो ! सलवणत्वं लोचनयोः, ऋजुत्वं नासावंशस्येत्यादि, यद्वा 'आङी-1 पदर्थे' तत 'आलोकिता' ईषदृष्टा 'निर्ध्याता' प्रबन्धन निरीक्षिता भवति यः स निर्ग्रन्थः, अन्यत्प्रतीतमेवेति है सूत्रार्थः ॥ पञ्चममाह| नो निग्गंथे इत्थीणं कुडतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कइयसई वा रुझ्यसई वा गीयसई वा हसियसई वा थणियसई वा कंदियसई वा विलवियसई वा सुणित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह-इत्थीणं कुडुंतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा जाव विलवियसई वा सुणमाणस्स है
in Educa
t
ional
For Privale & Personal use only
M
r.jainelibrary.org.