Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥४९६ ॥
ततश्च श्रामण्यं 'निश्चलं' स्थिरं 'फासे 'ति अस्प्राक्षीद् - आसेवितवान् शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ उभयोरप्युत्तर -
वक्तव्यतामाह
उग्गं तवं चरित्ताणं, जाया दुन्निवि केवली । सव्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ॥ ४८ ॥ उग्रं कर्मरिपुदारणतया ' तपः' अनशनादि 'चरित्ता णं'ति चरित्वा 'जात' भूतौ 'द्वावपी'ति रथनेमिराजीमत्यौ 'केवली 'ति केवलिनौ 'सर्व' निरवशेषं 'कर्म' भवोपग्राहि 'खवित्ता णं'ति क्षपयित्वा सिद्धिं प्राप्तावनुत्तरामिति | सूत्रार्थः ॥ सम्प्रति निर्युक्तिरनुश्रियते—
सोरियपुरंमि नयरे आसी राया समुद्दविजओत्ति । तस्सासि अग्गमहिसी सिवत्ति देवी अणुजंगी ४४३ | तेसिं पुत्ता चउरो अरिट्ठनेमी तहेव रहनेमी । तइओ अ सच्चनेमी चउत्थओ होइ दढनेमी ॥ ४४४ ॥ जो सो अरिट्टनेमी बावीसइमो अहेसि सो अरिहा । रहनेमि सच्चनेमी एए पत्तेयबुद्धा उ ॥ ४४५ ॥ रहने मिस्स भगवओ गिहत्थए चउर हुंति वाससया। संवच्छर छउमत्थो पंचसए केवली हुंति ॥ ४४६ ॥ नववाससए वासाहिए उ सवाउगस्स नायवं । एसो उ चेव कालो रायमईए उ नायो ॥ ४४७ ॥ अत्र च प्रथमगाथया रथनेमेरन्वय उक्तः । ' तेसिं' ति ' तयोः' समुद्रविजयशिवादेव्योः, प्रसङ्गतचेह शेषपुत्राभिधा
Jain Educationtional
For Private & Personal Use Only
रथनेमी
याध्य०
२२
॥४९६॥
nelibrary.org

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570