Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
%*ॐॐॐ+51-01
केशीगौतमीयाध्य.
जसंधारे, तत्थगाम रीयंते, मला केसी कुमार
उत्तराध्य. जुसंस्थानतयैव तेन व्यवस्थापनात् , मुक्त्यवस्थाऽपेक्षया वा, पठ्यते च-'अरिहा लोयविस्सुए। सवन
धम्मतित्थस्स देसए ॥' स्पष्टमेवेति सूत्रार्थः ॥ ततः किमित्याहबृहद्वृत्तिः
तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥२॥ ओहिनाणसुए बुद्धे, ॥४९८॥ सीससंघसमाउले । गामाणुगाम रीयंते, सेऽवि सावत्थिमागए ॥३॥ तिंदुयं नाम उज्जाणं, तंमि नयरमंडले।
फासुएसिजसंथारे, तत्थ वासमुवागए ॥४॥ ___ 'तस्य' इति पार्श्वनाम्नोऽहंतो लोके प्रदीप इव प्रदीपस्तद्गतसकलवस्तुप्रकाशकतया लोकप्रदीपस्तस्यासीच्छिष्यो महायशाः 'केशिः' केशिनामा कुमारश्वासावपरिणीततया श्रमणश्च तपखितया कुमारश्रमणो विद्याचरणे-ज्ञानचारित्रे तयोः पारगः-पर्यन्तगामी विद्याचरणपारगः, 'ओहिनाणसुए'त्ति सुव्यत्ययादवधिज्ञानश्रुताभ्यां “मइपुवं जेण सुयं" इत्यागमात्मतिपूर्वकतया श्रुतस्य मत्या च 'बुद्धः' अवगतहेयोपादेयविभागो विशेषाभिधायित्वादस्यापुनरुक्तता, |शिष्याणां सङ्कः-समूहस्तेन समाकुल:-आकीर्णः परिबृंहित इतियावत् शिष्यसङ्घसमाकुलोग्रामानुग्रामं पूर्ववत् रीयंते'
त्तिरीयमाणः' विहरन् 'श्रावस्ती श्रावस्तीनाम्नी, 'तम्मिति तस्याः श्रावस्त्याः 'नगरमण्डले' पुरपरिक्षेपपरिसरे'प्रासुके' दखाभाविकागन्तुकसत्त्वरहिते, केत्याह-शय्या-वसतिस्तस्यां संस्तारकः-शिलाफलकादिःशय्यासंस्तारकस्तस्मिन् 'तो'
ति तिन्दुकोद्याने वासम्-अवस्थानम् 'उपागतः' प्राप्तः, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ अस्मिंश्चान्तरे यदभूत्तदाह
C
॥४९८॥
4%A
Jain Education
nelibrary.org
For Private & Personal Use Only
anal

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570