Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 546
________________ 4 उत्तराध्य. *%* केशिगौत. | मीयाध्य. बृहद्वृत्तिः ॥५०॥ २३ दिस्समागयं । पडिरूवं पडिवत्ति, सम्म संपडिवजई ॥ १६ ॥ पलॉलं फासुअं तत्थ, पंचमं कुसंतणाणि य। गोयमस्स निसिजाए, खिप्पं संपणामए ॥१७॥ । 'अथे' त्यनन्तरं 'ते' इति तौ प्रक्रान्तौ 'तत्रे'ति श्रावस्त्यां प्रकर्षण वितर्कित-विकल्पितं प्रवितर्कितं 'समागमे' हामीलके 'कृतमती' विहिताभिप्रायावभूतामिति शेषः, 'केसिगोयमे'त्ति केशिगौतमौ, ततश्च 'पडिरूवन्नु'त्ति प्रतिरू पविनयो-यथोचितप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञः 'ज्येष्ठं प्रथमभावितया 'कुलं' पार्श्वनाथसन्तानम् 'अपेक्षमाणः' विगणयन् 'प्रतिरूपाम्' उचित 'प्रतिपत्तिम्' अभ्यागतकर्तव्यरूपां 'सम्यग' अवैपरीत्येन समिति-सांमु-1 ख्येन प्रतिपद्यते-अङ्गीकरोति संप्रतिपद्यते । प्रतिपत्तिमेवाह-'पलालं' प्रतीतं 'प्रासुकं' विगतजीव 'तो'ति तस्मिंस्तिन्दुकोद्याने 'पंचमं ति वचनव्यत्ययात् 'पञ्चमानि' पञ्चसङ्ख्यापूरणानि, कानीत्याह-कुशतृणानि, चशब्दादन्यान्यपि साधुयोग्यतृणानि, पञ्चमत्वं चैषां पलालभेदापेक्षया, तस्य हि शाल्यादिसम्बन्धिभेदापेक्षया चत्वारो भेदाः, यत उक्तम्-"तिणपणगं पुण भणियं, जिणेहिं कम्मढगंठिमहणेहिं । साली वीही कोदवरालगरपणे तिणाई च ॥१॥" गौतमस्य 'निषद्यायै' निपद्यानिमित्तमुपवेशनार्थमित्यर्थः, 'संपणामए'ति समर्पयति, शेष सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः ॥ तौ च तत्रोपविष्टौ यथा प्रतिभातस्तथाऽऽह १ तृणपञ्चकं पुनर्भणितं जिनः कर्माष्टकग्रन्थिमथनैः । शालीः ब्रीहिः कोद्रवो रालकः अरण्यतृणानि च ॥१॥ * * S ॥५०॥ AIG Sain Educati o nal For Private & Personal use only

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570