Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 558
________________ केशिगौत. मीयाध्य. २३ कि वत्ते?, केसी गोयममब्यवी। तओ केसिं बुवंतं तु, गोयमो इणमब्यवी ॥५२॥ कसाया अग्गिणो वुत्ता, उत्तराध्य. सुअसीलतवो जलं । सुयधाराभिहया संता, भिन्ना हु न डहंति मे ॥ ५३॥ बृहद्वृत्तिः । सूत्रचतुष्टयम् । समन्तात्प्रकर्षण ज्वलिताः संप्रज्वलिता अत एव 'घोराः'रौद्राः 'अग्गी चिट्ठईत्ति आर्षत्वाद्वचनव्यत्य॥५०६॥ यात्ततोऽग्नयस्तिष्ठन्ति हे गौतम! ये दहन्तीव दहन्ति परितापकारितया 'शरीरस्थाः'देहस्थाः, न बहिर्वर्तिन इत्यर्थः, हएते च यद्यप्यात्मस्थास्तथाऽपि शरीरात्मनोरन्योऽन्यानुगमख्यापनायेत्थमुक्ताः, कथं 'विध्यापिताः' निर्वापितास्त्वया? द्र गौतम आह-महामेघात् प्रसूतम्-उत्पन्नं महामेघप्रसूतं तस्मात् , महाश्रोतस इति गम्यते, गिज्झ'त्तिगृहीत्वा वारयति तृष्णादिदोषानिति वारि-पानीयं 'जलोत्तमं शेषजलापेक्षया प्रधानं तेन 'सिञ्चामि' उक्षामि विध्यापयामीतियावत्, 'सततम्' अनवरतं ते उत्ति तुशब्दस्य भिन्न(:)क्रमस्ततस्ताननीन्, प्रसङ्गतस्तत्सेचनफलमाह-सिक्तास्तु 'नो वेति नैव दहन्ति 'मे'त्ति मां, पठ्यते च-'सययं देहित्ति, इह च देहस्थितत्वेनाग्मयोऽपि देहा उक्ताः, उक्तं हि 'तास्थ्यात्तव्यपदेश'इति, अन्ये तु पूर्वसूत्रं पठन्ति-जा डहेति सरीरत्थेति, अत्र तु पठन्ति-सिंचामि सययं तं तु' इति, इह च 'त' मित्यग्निमन्यत् प्राग्वद्, एकवचनान्तत्वमेव तु सर्वत्र विशेषः। “अग्गी ये' त्यादि प्राग्वत् , नवरम|ग्निप्रश्नो महामेघादिप्रश्नोपलक्षणं, 'कषायाः' क्रोधादयः अग्नयः परितापकतया शोषकतया चोक्तास्तीर्थकृद्भिरिति गम्यते, श्रुतं चेहोपचारात्कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च-महाव्रतानि तपश्च-अनशनप्रायश्चि-3 तृष्णादिदोषानिति वारि-पानीमहामघप्रसूत तस्मात् , महाश्रोतमाता नवोपितास्त्वया?। १५० Jain Education oral For Privale & Personal use only linelibrary.org

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570