Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 565
________________ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥७३॥ साहुसूत्रं प्राग्वत् । अधुना 'तमसश्च विघाटने' त्येकादशद्वारमधिकृत्याह - अंधारे तमे घोरे, चिट्ठति पाणिणो बहू । को करिस्सइ उज्जोयं १, सव्वलोगंमि पाणिणं ॥ ७४ ॥ उग्गओ विमलो भाणू, सव्वलोगपभंकरो । सो करिस्सह उज्जोयं सव्वलोगंमि पाणिणं ॥ ७५ ॥ भाणू अ इति के बुत्ते ?, केसी गोयममन्यवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ ७६ ॥ उग्गओ खीणसंसारो, सव्वण्णू जिणभक्खरो । सो करिस्सइ उज्जोयं, सव्वलोगंमि पाणिणं ॥ ७७ ॥ सूत्रचतुष्टयं, अन्धमिवान्धं चक्षुः प्रवृत्तिनिवर्त्तकत्वेनार्थात् जनं करोतीत्यन्धकारस्तस्मिन् 'तमसि' प्रतीते 'घोरे' | भयानके तिष्ठन्ति प्राणिनो वहवः, कः करिष्यत्युद्योतं 'सर्वलोके' समस्तजगति प्राणिनां १, न कश्चित्तादृशं निर्द्धा| श्याम इति भावः । गौतम आह- 'उद्गतः' उदितः 'विमल' निर्मलः 'भानुः' आदित्यः 'सबलोग पहंकरे' त्ति सर्वलो - |कप्रभाकरः- सकलजगत्प्रकाशविधाता, 'भाणू यत्ति भानुः क उक्तो य उद्योतं करिष्यतीतिप्रक्रमः, 'उद्गतः' उदयं प्राप्तः 'क्षीणसंसारः' अपगतभवभ्रमणः सर्वज्ञः 'जिनभास्करः' अर्हदादित्यः 'उद्योतं' समस्तवस्तुप्रकाशनं तच्च तमोविघट्टनादेवेति तदेवानेन भयोक्तं, शेषं स्पष्टमिति सूत्रचतुष्टयार्थः ॥ साहु गोय! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥७८॥ Jain Educationational For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570