Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
५१०॥
२१
ASUS ERASOA
साहुसूत्रं तथैव । स्थानमेवोपसंपद्यते-प्राप्यत इति स्थानोपसम्पत्-प्राप्यं स्थानमिति द्वादशं द्वारमङ्गीकृत्याह- केशिगौतसारीरमाणसे दुक्खे, बज्झमााण पाणिणं । खेमं सिवं अणाबाहं, ठाणं किं मन्नसी ? मुणी! ॥७९॥ | मीयाध्य अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरा मनू, वाहिणो वेयणा तहा ॥८॥ ठाणे अ इइ के वुत्ते ?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ ८१॥ निव्वाणंति अबाहंति,8/ सिद्धी लोगग्गमेव य । खेमं सिवं अणाबाह, जं तरंति महेसिणो ॥ ८२॥ तं ठाणं सासर्यवासं, लोगग्गंमि दुरारुहं । जं संपत्ता न सोयंति, भवोहंतकरा मुणी! ॥ ८३॥ ___ सूत्राणि पञ्च प्रतीतान्येव, नवरं 'सारीरमाणसे दुक्खे'त्ति आर्षत्वाच्छारीरमानसैर्दुःखैः ‘बज्झमाणाणं' वाध्यमानानां पीड्यमानानां, पठ्यते च–'पचमाणाणं'ति पच्यमानानामिव पच्यमानानामत्याकुलीक्रियमाणतया 'प्राणिनां' जीवानां क्षेमं व्याधिरहिततया शिवं सर्वोपद्रवाभावतः अनाबाधं खाभाविकबाधापगमतस्तिष्ठन्त्यस्मिनिति स्थानम्-आश्रयस्तदेवंविधं किं मन्यसे?-प्रतिजानीपे ?, न किञ्चिदीदृशमिदं निश्चिनुम इति भावः । गौतम ६ आह-अस्ति 'एकम्' अद्वितीयं 'दुरारुहंति दुःखेनारुह्यते-अध्यायत इति दुरारोह, दुरापेणैव सम्यग्दर्शनादि- /५१०॥
त्रयेण तदवाप्यत इतिकृत्वा, वेदनाश्चेह शारीरमानसदुःखानुभवात्मिकाः, ततश्चास्य व्याध्यभावेन क्षेमत्वं जरामरणाभावेन शिवत्वं, वेदनाऽभावेनानाबाधकत्वमुक्तमिति यथायोगं भावनीयं, स्थानं किमुक्तं ? -ध्रुवादिविशेषण-2
Jan Ee
For Private & Personal use only
S
nelibrary.org

Page Navigation
1 ... 564 565 566 567 568 569 570