Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 570
________________ उत्तराध्य. बृहद्वृत्तिः संथुया ते पसीयंतु, भयवं केसी गोयमु॥८८॥ तिबेमि / केशिगौत॥ केसिगोयमिजं // 23 // मीयाध्य. संथुएत्युत्तरार्द्ध / 'संस्तुतौ' सम्यगभिवन्दितौ 'तो' उक्तरूपी प्रसीदतां' प्रसादपरौ भवतां भगवत्केशिगौतमाविति / सूत्रार्थः / 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् / उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् // इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायां केशिगौतमीयं नाम त्रयोविंशमध्ययनं समाप्तमिति // // 512 // SHRECORRUMSHOTEOUSEUMS इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटी० प्रयोविंशमध्ययनं समाप्तम् // इति श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 36. // 512 // Jain Education For Privale & Personal use only inelibrary.org

Loading...

Page Navigation
1 ... 568 569 570