Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
495
TALook-FM
उत्तराध्य.
प्रवृत्त्याऽश्वश्च दुष्टाश्वः 'परिधावति' समन्तादच्छति, यः कीगित्याह-यं दुष्टाश्वमभिभवसि, यदिवा 'यंसित्ति केशिगौत
यस्मिन् हे गौतम ! 'आरूढः' चटितः, अनारूढस्य हि न वक्ष्यमाणापायहेतुरसौ स्यादित्येवमभिधानं, ततः कथमिति बृहद्धृत्तिः
मीयाध्य. प्रश्ने 'तेन' इति दुष्टाश्वेन 'न हियसे' प्रस्तावान्नोन्मार्ग नीयसे ? । गौतम आह-'प्रधावन्तम्' उन्मार्गाभिमुखं गच्छन्तं 'निगृह्णामि' निरुणध्मि, कीदृशं तमित्याह-श्रुतम्-आगमो नियन्त्रकतया रश्मिरिव रश्मिः-प्रग्रहः श्रुतर
२३ ॥५०७॥
||श्मिस्तेन समाहितो-बद्धः श्रुतरश्मिसमाहितस्तम् , अतो न 'मे' मम सम्बन्धी दुष्टाश्वः 'गच्छति' याति 'उन्मार्गम्'
उत्पथं, ततो न मम तेन हरणमिति भावः, ततश्च किमुदास्त एवेत्साह-'मार्ग च' सत्पथं पुनः 'प्रतिपद्यते' अङ्गीकुरुते । 'अस्से य' इत्यादि सुगम, नवरं 'मनः' चित्तम्, इह च साहसिक इत्याद्यभिधानं प्रक्रमानुस्मरणार्थ, विशेषमुपदर्श-17 ४ यन्नुपसंहारमाह-तं सम्यग् निगृह्णामि धर्मविषया शिक्षा-उपदेशो धर्मशिक्षा तया, यद्वा शिक्षा-अभ्यासस्ततो 'धर्म-18 शिक्षाय धर्माभ्यासनिमित्तं कन्थको-जात्याश्वस्ततश्च कन्थकमिव कन्थकं, किमुक्तं भवति?-दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एवेति सूत्रचतुष्टयार्थः ॥ केशिराह___साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मझं, तं मे कहसु गोयमा !॥१९॥
॥५०७॥ साहुसूत्रं तथैव । तथा 'पथपरिज्ञाते' त्यष्टमं द्वारमाश्रित्याहकुप्पहा बहवे लोए, जेसिं नासंति जंतवो। अहाणे कह बढतो, तं न नाससि गोयमा! ॥६०॥ जे अ|
Jain Educati
onal
For Privale & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570