Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
दाचास्य प्रणेतम
गादिविकलत्वेनेति भा
बृहद्वृत्तिः
साहबत् । सम्प्रति 'महाथ
॥५०८॥
नामझ महालओमा
+ANAKARNATAKAR
इत्याह-एप गावित यस्माद् 'उत्तमः' अन्यमार्गेभ्यः प्रधानः, तस्मादयमेव सन्मार्ग इत्यभिप्रायः, उत्तमत्वं । केशिगौतलत्वेनेति भावनीयमिति सूत्रचतुष्टयार्थः॥
मीयाध्य "ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मझ, तं मे कहसु गोयमा ! ॥४॥
प्रति 'महाश्रोतोनिवारणे'त्ति नवमद्वारमुररीकृत्याह
समाणाण पाणिणं । सरणं गई पइटुं च, दीवं कं मन्नसी ? मुणी! ॥६५॥ अत्थि एगो | मासिब
लिओ। महाउदगवेगस्स, गई तत्थ न विजई॥६६॥ दीवे अ इइ के वुत्ते, केसी
स बुवंतं तु, गोयमो इणमब्बवी ॥६७॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं । गई सरणमुत्तमं ॥ ६८॥ क यत्र तत् महोदकं प्रक्रमान्महाश्रोतस्तस्य वेगो-रयो महोदकवेगस्तेन 'उह्यमानानां' नीय-18
॥ शरणं' तन्निवारणक्षममत एव गम्यमानत्वाद् गतिं तत एव च प्रतीत्य-आश्रित्य तिष्ठ-| न्यत्र दुःखानि इति
इति प्रतिष्ठा, 'अन्यत्रापी'ति (वा०) वचनाद् तां च द्वीपं कं मन्यसे ? मुने !, नास्त्येव कश्चन तालिम
आयतुराशयः। गौतम आह-अस्ति-विद्यते एको महांश्चासौ प्रशस्यतया द्वीपश्च महाद्वीपः, समुद्रान्तर्वय॑न्तरद्वीप इत्यर्थः। कीडक्-'महालओ'त्ति महान्-उच्चस्त्वेन विस्तीर्णतया
पोयममा य, गई सरणमुत्त धम्मो दीवा महदुदकं यत्र तत् महाद
मत्रचतुति प्राणिनां शरणं त नानां प्राणिन इति प्रतिष्ठा
८॥
in
an
For Privale & Personal Use Only

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570