Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 548
________________ उत्तराध्य. केशिगौतमीयाध्य बृहद्वृत्तिः ॥५०१॥ २३ RECEOCHOREOGRAMROSAROKAR केशिं 'ब्रुवन्तम्' अभिदधतं 'तुः पुनरर्थे भिन्नक्रमश्च केशिं पुनब्रुवन्तमिति योज्यते, 'जहिच्छंति इच्छाया अनतिक्रमेण यथेच्छं यदवभासत इत्यर्थोऽनुज्ञात इति-अनुमतो गौतमेनेति प्रक्रमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ॥ यच्चासौ गौतमं पृष्टवांस्तत्सङ्ग्राहकं नियुक्तिकृद् द्वारगाथात्रयमाहसिक्खावए अ लिंगे अ, सत्तूणं च पराजए । पासावगत्तणे चेव, तंतूद्धरणबंधणे ॥ ४५२ ॥ अगणिणिवावणे चेव, तहा दुटुस्स निग्गहे । तहा पहपरिन्नाय, महासोअनिवारणे ॥ ४५३ ॥ संसारपारगमणे, तमस्स अ विघायणे। ठाणोवसंपया चेव, एवं बारससू कमो ॥ ४५४ ॥ एतच्च यथाऽवसरं सूत्रव्याख्यान एव व्याख्यास्यते, तत्र प्रथमं 'सिक्खावय'त्ति द्वारम् , अत्र च शिक्षा-अभ्यासस्तत्प्रधानानि व्रतानि प्रतिदिनं यतिभिरभ्यस्यमानतया शिक्षाव्रतानि शिक्षापदानि वा-प्राणिवधविरमणादीनि, सत्सु हि तेषु शेषाऽपि शिक्षा शिष्योपदेशात्मिका संभवतीति । एतदधिकृत्याह सूत्रकृत् चाउजामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ बद्धमाणेणं, पासेण य महामुणी ॥ २३ ॥ एगकजपवन्नाणं, विसेसे किं नु कारणं। धम्मे दुविहे मेहावी, कहं विप्पचओ न ते? ॥२४॥ ॥५०१॥ Jain Education For Private & Personal use only AAmainelibrary.org

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570