Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्रोधादयः 'इन्द्रियाणि' स्पर्शनादीनि, चशब्दानोकषायादयः कषायाधुत्तरोत्तरभेदाश्च, अजिताः शत्रव इति वच-2 नविपरिणामेन योज्यते । इह च कपायाणां प्रथमत उपादानमिन्द्रियाणामपि कपायवशत एवानथेहेतुत्वख्यापनार्थ, सम्प्रत्युपसंहरव्याजेन तजये फलमाह-'तान्' उक्तरूपान् शत्रून् 'जित्वा' अभिभूय 'यथान्यायं यथोक्तनीत्यनतिक्रमेण ततो विहरामि-तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यते, तेषामेव प्रतिबन्धहेतुत्वेन तद्विब-|| न्धकाभावादिति भावः, अह'मित्यात्मनिर्देशः 'मुने' इति केश्यामन्त्रणमिति सूत्रचतुष्टयार्थः॥ एवं गौतमेनाभिहिते
साह गोयम! पन्ना ते, छिन्नो मे संसओ इमो। अन्नोऽवि संसओ मझं, तं मे कहसु गोयमा!॥ ३९॥ प्राग्वत्॥सम्प्रति 'पासावगत्तणं'ति चतुर्थद्वारमधिकृत्याहदीसंति बहवे लोए, पासबद्धा सरीरिणो । मुक्कपासो लहन्भूओ, कहं तं विहरसी मुणी! ॥४०॥ ते पासे । सव्वसो छित्ता, निहंतुण उवायओ। मुक्कपासो लहाभूओ. विहरामि अहं मुणी!॥४१॥ पासा अ इइ के वुत्ता, केसी गोयममब्बवी । केसिं एवं बुवंतं तु, गोयमो इणमब्बवी ॥४२॥ रागदोसाओ तिव्वा, नेहपासा भयंकरा । ते छिंदित्तु जहानायं, विहरामि जहक्कम ॥४३॥ __ सूत्रचतुष्टयं स्पष्टमेव नवरं पाशैद्धा-नियत्रिताः पाशबद्धाः शरीरिणः' प्राणिनः, 'मुक्तपाश' त्यक्तपाशोऽत एव लघुभूतो-वायुः, ततो लघुभूत इव लघुभूतः सर्वत्राप्रतिबद्धत्वात् । गौतम आह–'ते' इति तान्-लोकबन्धकान् ।
उत्तराध्य.८५ JainEducational
For Privale & Personal use only
Bollainelibrary.org

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570