Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यस्मिन्नसौ पञ्चशिक्षितः, तारकादेराकृतिगणवादितच्, यद्वा पञ्च शिक्षितानि-उक्तशिक्षारूपाणि यस्मिन्नसौ पञ्चशिदक्षितो वर्द्धमानेन देशित इति योगः, 'महामुणित्ति सुव्यत्ययान्महामुनिनेत्युभयोरपि विशेषणं महामुनीना वा, है अनयोर्विशेषे किं नु कारणमित्युत्तरेण सम्बन्धः, अनेन धर्मविषयः संशयो व्यक्तीकृतः । सम्प्रत्याचारधर्मप्रणिधि
विषयं तमेवाभिव्यनक्ति-'अचेलकश्च' उक्तन्यायेनाविद्यमानचेलकः कुत्सितचेलको वा यो धर्मो वर्धमानेन देशित | इत्यपेक्ष्यते, तथा 'जो इमोत्ति पूर्ववद् यश्वायं सान्तराणि-वर्द्धमानखामिसत्कयतिवस्त्रापेक्षया कस्यचित्कदा-1 चिन्मानवर्णविशेषतो विशेषितानि उत्तराणि च-महाधनमूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो । धर्मः पार्थेन देशित इतीहापेक्ष्यते, एकं कार्य-मुक्तिलक्षणं फलं तदर्थं प्रपन्नौ-प्रवृत्तावेककार्यप्रपन्नौ तयोः प्रक्र-2
मात्पार्थवर्द्धमानयोः, उभावपि हि मुक्त्यर्थमेव प्रवृत्तावितिकृत्वा, 'विशेषे' उक्तरूपे 'किमिति संशये 'नु' वितर्के 18 'कारणं' हेतुः १, कारणभेदेन हि कार्यभेदसम्भव इति भावः, शेषं स्पष्टमिति सूत्रपञ्चकार्थः ॥ एवं च विनेयचिन्तोहत्पत्तौ यत्केशिगौतमावकाष्टी तदाह
अह ते तत्थ सीसाणं, विणाय पवियक्कियं । समागमे कयमई, उभओ केसिगोयमा ॥१४॥ गोअमो पडिरूवन्न, सीससंघसमाउले । जिहँ कुलमविक्खंतो, तिंदुयं वणमागओ ॥१५॥ केसी कुमारसमणे, गोअमं
RSSESERESESESEX
२
Jain Education.indea
For Privale & Personal use only
library.org

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570