Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 540
________________ उत्तराध्य. बृहद्वृत्तिः * ॥४९७॥ अथ त्रयोविंशं केशिगौतमीयमध्ययनम् । व्याख्यातं रथनेमिीयनामकं द्वाविंशतितममध्ययनम् अधुना त्रयोविंशतितममारभ्यते, अस्य चायमभिसम्बन्धः - | इहानन्तराध्ययने कथञ्चिदुत्पन्नविश्रोत सिकेनापि रथनेमिवद् धृतिश्चरणे विधेयेत्यभिहितम्, इह तु परेषामपि चित्तविप्लुतिमुपलभ्य केशिगौतमवत्तदपनयनाय यतितव्यमित्यभिप्रायेण यथा शिष्यसंशयोत्पत्तौ केशिपृष्टेन गौतमेन धर्मस्तदुपयोगि च लिङ्गादि वर्णितं तथाऽनेनाभिधीयत इत्यमुना सम्बन्धेन प्राप्तस्यास्याभ्यनस्य प्राग्वदुपक्रमादि प्रतिपाद्यं यावन्नामनिष्पन्ननिक्षेपे केशिगौतमीयमिति नाम, अतः केशिगौतमशब्दयोर्निक्षेपोऽभिधेयः, तत्र च | वर्त्तमानतीर्थाधिपप्रथम गणधरतयैतत्तीर्थापेक्षया गौतमस्य ज्येष्ठत्वादादौ तदभिधानस्य तदनु केशिशब्दस्य निक्षे|पमाह नियुक्तिकृत् — जाण० ॥ ४४९ ॥ farai गोअमंमी चक्कओ दुवि० ॥ ४४८ ॥ गोयमनामागोयं वेयंतो भावगोयमो होइ । एमेव य केसिस्सवि निक्खेवो चउक्कओ होइ ॥ ४५० ॥ Jain Educationational For Private & Personal Use Only केशीगौत मीयाध्य० २३ ॥४९७॥ ainelibrary.org

Loading...

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570