________________
उत्तराध्य.
बृहद्वृत्तिः
* ॥४९७॥
अथ त्रयोविंशं केशिगौतमीयमध्ययनम् ।
व्याख्यातं रथनेमिीयनामकं द्वाविंशतितममध्ययनम् अधुना त्रयोविंशतितममारभ्यते, अस्य चायमभिसम्बन्धः - | इहानन्तराध्ययने कथञ्चिदुत्पन्नविश्रोत सिकेनापि रथनेमिवद् धृतिश्चरणे विधेयेत्यभिहितम्, इह तु परेषामपि चित्तविप्लुतिमुपलभ्य केशिगौतमवत्तदपनयनाय यतितव्यमित्यभिप्रायेण यथा शिष्यसंशयोत्पत्तौ केशिपृष्टेन गौतमेन धर्मस्तदुपयोगि च लिङ्गादि वर्णितं तथाऽनेनाभिधीयत इत्यमुना सम्बन्धेन प्राप्तस्यास्याभ्यनस्य प्राग्वदुपक्रमादि प्रतिपाद्यं यावन्नामनिष्पन्ननिक्षेपे केशिगौतमीयमिति नाम, अतः केशिगौतमशब्दयोर्निक्षेपोऽभिधेयः, तत्र च | वर्त्तमानतीर्थाधिपप्रथम गणधरतयैतत्तीर्थापेक्षया गौतमस्य ज्येष्ठत्वादादौ तदभिधानस्य तदनु केशिशब्दस्य निक्षे|पमाह नियुक्तिकृत् —
जाण० ॥ ४४९ ॥
farai गोअमंमी चक्कओ दुवि० ॥ ४४८ ॥ गोयमनामागोयं वेयंतो भावगोयमो होइ । एमेव य केसिस्सवि निक्खेवो चउक्कओ होइ ॥ ४५० ॥
Jain Educationational
For Private & Personal Use Only
केशीगौत
मीयाध्य०
२३
॥४९७॥
ainelibrary.org