________________
%*ॐॐॐ+51-01
केशीगौतमीयाध्य.
जसंधारे, तत्थगाम रीयंते, मला केसी कुमार
उत्तराध्य. जुसंस्थानतयैव तेन व्यवस्थापनात् , मुक्त्यवस्थाऽपेक्षया वा, पठ्यते च-'अरिहा लोयविस्सुए। सवन
धम्मतित्थस्स देसए ॥' स्पष्टमेवेति सूत्रार्थः ॥ ततः किमित्याहबृहद्वृत्तिः
तस्स लोगपईवस्स, आसि सीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥२॥ ओहिनाणसुए बुद्धे, ॥४९८॥ सीससंघसमाउले । गामाणुगाम रीयंते, सेऽवि सावत्थिमागए ॥३॥ तिंदुयं नाम उज्जाणं, तंमि नयरमंडले।
फासुएसिजसंथारे, तत्थ वासमुवागए ॥४॥ ___ 'तस्य' इति पार्श्वनाम्नोऽहंतो लोके प्रदीप इव प्रदीपस्तद्गतसकलवस्तुप्रकाशकतया लोकप्रदीपस्तस्यासीच्छिष्यो महायशाः 'केशिः' केशिनामा कुमारश्वासावपरिणीततया श्रमणश्च तपखितया कुमारश्रमणो विद्याचरणे-ज्ञानचारित्रे तयोः पारगः-पर्यन्तगामी विद्याचरणपारगः, 'ओहिनाणसुए'त्ति सुव्यत्ययादवधिज्ञानश्रुताभ्यां “मइपुवं जेण सुयं" इत्यागमात्मतिपूर्वकतया श्रुतस्य मत्या च 'बुद्धः' अवगतहेयोपादेयविभागो विशेषाभिधायित्वादस्यापुनरुक्तता, |शिष्याणां सङ्कः-समूहस्तेन समाकुल:-आकीर्णः परिबृंहित इतियावत् शिष्यसङ्घसमाकुलोग्रामानुग्रामं पूर्ववत् रीयंते'
त्तिरीयमाणः' विहरन् 'श्रावस्ती श्रावस्तीनाम्नी, 'तम्मिति तस्याः श्रावस्त्याः 'नगरमण्डले' पुरपरिक्षेपपरिसरे'प्रासुके' दखाभाविकागन्तुकसत्त्वरहिते, केत्याह-शय्या-वसतिस्तस्यां संस्तारकः-शिलाफलकादिःशय्यासंस्तारकस्तस्मिन् 'तो'
ति तिन्दुकोद्याने वासम्-अवस्थानम् 'उपागतः' प्राप्तः, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ अस्मिंश्चान्तरे यदभूत्तदाह
C
॥४९८॥
4%A
Jain Education
nelibrary.org
For Private & Personal Use Only
anal