________________
। अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सबलोगंमि विस्सुए ॥५॥ तस्स लोगपईवस्स,
आसि सीसे महायसे । भयवं गोयमे नाम, विजाचरणपारगे॥६॥ बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणगाम रीयंते, सेवि सावत्थिमागए ॥७॥ कुट्टगं नाम उजाणं, तंमिं नयरमंडले । फासुएसिजसंथारे, तत्थ वासमुवागए ॥८॥
स्पष्टमेव, नवरम् 'अर्थ' इति वक्तव्यान्तरोपन्यासे 'तेणेव कालेणं'ति तस्मिन्नेव काले, सूत्रत्वात्सप्तम्यर्थे तृतीया, वर्द्धमानो नाम्नाऽभूदिति शेषः, 'विश्रुतः' विख्यातः, गौतमो नामेति गोत्रनामतोऽन्यथा हि इन्द्रभूत्यभिधान एवासौ. 'बारसंगविउ'त्ति द्वादशाङ्गवित् 'सेऽवि'त्ति सोऽपि गौतमनामा भगवान् 'तम्मि'न्ति इहापि तस्याः श्रावस्त्या इति सूत्रचतुष्टयार्थः ॥ ततः किमजनीत्याह
केसीकमारसमणे, गोयमे अ महायसे । उभओवि तत्थ विहरिसु, अल्लीणा सुसमाहिया ॥९॥ उभओ सीससंघाणं, संजयाणं तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥ केरिसो वा इमो धम्मो. इमो धम्मो व केरिसो? । आयारधम्मप्पणिही, इमा वा सा व केरिसी ॥११॥ चाउज्जामो अ जो
मो. जो इमो पंचसिक्खिओ। देसिओ वडमाणेणं, पासेण य महामुणी ॥ १२॥ अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो। एगकजपवन्नाणं, विसेसे किं नु कारणं ॥१३॥
ॐA%A9%84%AA%ER
उत्तराष्य.८४itional
For Privale & Personal use only
ainelibrary.org