SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४९६ ॥ ततश्च श्रामण्यं 'निश्चलं' स्थिरं 'फासे 'ति अस्प्राक्षीद् - आसेवितवान् शेषं स्पष्टमिति सूत्रद्वयार्थः ॥ उभयोरप्युत्तर - वक्तव्यतामाह उग्गं तवं चरित्ताणं, जाया दुन्निवि केवली । सव्वं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ॥ ४८ ॥ उग्रं कर्मरिपुदारणतया ' तपः' अनशनादि 'चरित्ता णं'ति चरित्वा 'जात' भूतौ 'द्वावपी'ति रथनेमिराजीमत्यौ 'केवली 'ति केवलिनौ 'सर्व' निरवशेषं 'कर्म' भवोपग्राहि 'खवित्ता णं'ति क्षपयित्वा सिद्धिं प्राप्तावनुत्तरामिति | सूत्रार्थः ॥ सम्प्रति निर्युक्तिरनुश्रियते— सोरियपुरंमि नयरे आसी राया समुद्दविजओत्ति । तस्सासि अग्गमहिसी सिवत्ति देवी अणुजंगी ४४३ | तेसिं पुत्ता चउरो अरिट्ठनेमी तहेव रहनेमी । तइओ अ सच्चनेमी चउत्थओ होइ दढनेमी ॥ ४४४ ॥ जो सो अरिट्टनेमी बावीसइमो अहेसि सो अरिहा । रहनेमि सच्चनेमी एए पत्तेयबुद्धा उ ॥ ४४५ ॥ रहने मिस्स भगवओ गिहत्थए चउर हुंति वाससया। संवच्छर छउमत्थो पंचसए केवली हुंति ॥ ४४६ ॥ नववाससए वासाहिए उ सवाउगस्स नायवं । एसो उ चेव कालो रायमईए उ नायो ॥ ४४७ ॥ अत्र च प्रथमगाथया रथनेमेरन्वय उक्तः । ' तेसिं' ति ' तयोः' समुद्रविजयशिवादेव्योः, प्रसङ्गतचेह शेषपुत्राभिधा Jain Educationtional For Private & Personal Use Only रथनेमी याध्य० २२ ॥४९६॥ nelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy