Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥४९५॥
| ज्वलद्वह्निपातभीरुतया पुनरपि पिबन्ति, तथा च वृद्धाः - "सप्पाणं किल दो जाईओ-गंधणा य अगंधणा य, तत्थ गंधणा णाम जे डसिए मंतेहिं आकड्डिया तं विसं वणमुहातो आवियंति, अगंधणा उण अवि मरणमज्झवसंति ण य वंतमाइयंति ।" किं तर्हि कृत्यमित्याह-संयमं निभृतः - स्थिरः 'चर' आसेवख, यदि त्वं 'भाव' प्रक्रमाद्भोगाभिला| परूपं या याः 'दिच्छसि'त्ति द्रक्ष्यसि तासु ताखिति गम्यते, ततः किमित्याह — वातेनाविद्धः - समन्तात्ताडितो वाताविद्धो भ्रमित इतियावत् हठो - वनस्पतिविशेषः स इवास्थितात्मा - चञ्चलचित्ततयाऽस्थिरखभावः । 'गोपालः ' यो गाः पालयति 'भाण्डपालो वा' यः परकीयानि भाण्डानि भाटकादिना पालयति, पठ्यते च - ' दण्डपालो वा ' नगररक्षको वा यथा 'तद्द्रव्यस्य' गवादेः सततरक्षणीयस्य 'अनीश्वरः ' अप्रभुः, विशिष्टतत्फलोपभोगाभावात् एवम | नीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्यापि विशिष्टस्याभावादिति भाव इति सूत्रसप्तकार्थः ॥ एवं तयोक्तो रथनेमिः किं कृतवानित्याह
तीसे सो वयणं सुच्चा, संजईए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६ ॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । सामन्नं निञ्चलं फासे, जावज्जीवं दढव्वओ ॥ ४७ ॥
? सर्पाणां किल द्वे जाती-गन्धनाश्च अगन्धनाश्च तत्र गन्धना नाम ये दष्टा मन्त्रैराकृष्टास्तद्विषं व्रणमुखादापिबन्ति, अगन्धनाः पुनः अप मरणमध्यवस्यन्ति न च वान्तमापिबन्ति
Jain Educationational
For Private & Personal Use Only
रथनेमी
याध्य०
२२
॥४९५॥
Hainelibrary.org

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570