SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४९५॥ | ज्वलद्वह्निपातभीरुतया पुनरपि पिबन्ति, तथा च वृद्धाः - "सप्पाणं किल दो जाईओ-गंधणा य अगंधणा य, तत्थ गंधणा णाम जे डसिए मंतेहिं आकड्डिया तं विसं वणमुहातो आवियंति, अगंधणा उण अवि मरणमज्झवसंति ण य वंतमाइयंति ।" किं तर्हि कृत्यमित्याह-संयमं निभृतः - स्थिरः 'चर' आसेवख, यदि त्वं 'भाव' प्रक्रमाद्भोगाभिला| परूपं या याः 'दिच्छसि'त्ति द्रक्ष्यसि तासु ताखिति गम्यते, ततः किमित्याह — वातेनाविद्धः - समन्तात्ताडितो वाताविद्धो भ्रमित इतियावत् हठो - वनस्पतिविशेषः स इवास्थितात्मा - चञ्चलचित्ततयाऽस्थिरखभावः । 'गोपालः ' यो गाः पालयति 'भाण्डपालो वा' यः परकीयानि भाण्डानि भाटकादिना पालयति, पठ्यते च - ' दण्डपालो वा ' नगररक्षको वा यथा 'तद्द्रव्यस्य' गवादेः सततरक्षणीयस्य 'अनीश्वरः ' अप्रभुः, विशिष्टतत्फलोपभोगाभावात् एवम | नीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्यापि विशिष्टस्याभावादिति भाव इति सूत्रसप्तकार्थः ॥ एवं तयोक्तो रथनेमिः किं कृतवानित्याह तीसे सो वयणं सुच्चा, संजईए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६ ॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । सामन्नं निञ्चलं फासे, जावज्जीवं दढव्वओ ॥ ४७ ॥ ? सर्पाणां किल द्वे जाती-गन्धनाश्च अगन्धनाश्च तत्र गन्धना नाम ये दष्टा मन्त्रैराकृष्टास्तद्विषं व्रणमुखादापिबन्ति, अगन्धनाः पुनः अप मरणमध्यवस्यन्ति न च वान्तमापिबन्ति Jain Educationational For Private & Personal Use Only रथनेमी याध्य० २२ ॥४९५॥ Hainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy