Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 524
________________ +COM याध्य. उत्तराध्य संनिरुद्धे सुदुक्खिए॥१४॥जीवियंतं तु संपत्ते, मंसट्टा भक्खियव्वए। पासित्ता से महापण्णे, सारहिं इणमब्बवीरथनेमी. ॥१५॥-कस्स(अ)ट्ठा इमे पाणा, एए सव्वे सुहेसिणो। वाडेहिं पंजरोहिं च, संनिरुद्धा य अच्छहि ? ॥१६॥ बृहद्धृत्तिः । सूत्रषोडशकं प्रायः प्रकटार्थमेव, नवरं राजेव राजा तस्य लक्षणानि-चक्रखस्तिकाङ्कुशादीनि त्यागसत्यशौर्या॥४८९॥ दीनि ( ग्रन्थाग्रम् १२०००) वा तैः संयुतो-युक्तो राजलक्षणसंयुतोऽत एव राजेत्युक्तं, 'भजा दुवे आसित्ति भार्ये । द्वे अभूतां, 'तासिन्ति तयो रोहिणीदेवक्योह्रौं पुत्रौ 'इष्टौ' वल्लभो 'रामकेशवौं' बलभद्रवासुदेवावभूतामितीहापि । योज्यते, तत्र रोहिण्या रामो देवक्याश्च केशवः, इह च रथनेमिवक्तव्यतायां कस्यायं तीर्थ इति प्रसङ्गेन भगवचरितेऽभिधित्सितेऽपि तद्विवाहादिषूपयोगिनः केशवस्य पूर्वोत्पन्नत्वेन प्रथममभिधानं, तत्सहचरितत्वाच रामस्येतिभावनीयं, पुनः सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् , इह च राजलक्षणसंयुत इत्यत्र राजलक्षणानि-छत्रचामरसिंहासनादीन्यपि गृह्यन्ते । दमिनः-उपशमिनस्तेषामीश्वरः-अत्यन्तोपशमवत्तया नायको दमीश्वरः, कौमार एव क्षतमारवीर्यत्वात्तस्य । 'लक्खणसरसंजुतो'त्ति प्राकृतत्वात्स्वरस्य यानि लक्षणानि-सौन्दर्यगाम्भीर्यादीनि तैः संयुतः खरलक्षणसंयुतः, लक्षणोपलक्षितो वा खरो लक्षणखरः प्राग्वन्मध्यपदलोपी समासः, X ॥४८९॥ तेन संयुतो लक्षणखरसंयुतः, पठन्ति च-'वंजणस्सरसंजुओ'त्ति व्यञ्जनानि-प्रशस्ततिलकादीनि खरो-गाम्भीर्यादिगुहैणोपेतस्तत्संयुतः 'अष्टसहस्रलक्षणधरः' अष्टोत्तरसहस्रसङ्ख्यशुभसूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारकः 'गौतमः' Jain Education is fonal For Privale & Personal use only

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570