Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
5525AAAAACANCE
मांसमुपचीयते इति प्रवादतो मांसमुपचितं स्यादिति मांसाथ भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्त'त्ति दृष्टा. कोऽर्थः १-उक्तविशेषणविशिष्टान् हृदि निधाय 'सः' इति भगवानरिष्टनेमिमहती प्रज्ञा-प्रक्रमान्मतिश्रुतावधिज्ञानत्रयात्मिका यस्यासौ महाप्रज्ञः 'सारथिं' प्रवर्त्तयितारं प्रक्रमाद्गन्धहस्तिनो हस्तिपकमितियावत्, यद्वाऽत एव तदा रथारोहणमनुमीयत इति रथप्रवर्त्तयितारम् । 'कस्सहत्ति कस्य 'अर्थात्' निमित्तादिमे प्राणाः, एते सर्वे 'इमे' इत्यनेनैव च गते एते इति पुनरभिघानमतिसार्द्रहृदयतया पुनः पुनस्त एव भगवतो हृदि विपरिवर्तन्त इति ख्यापनार्थ, यदिवा 'इमे' प्रत्यक्षाः 'एते' समीपतरवर्तिनः, उक्तं हि “इदमः प्रत्यक्षगतं समीपतरवर्त्ति चैतदो रूपम्," & पठ्यते च-'बहुपाणे'त्ति प्रतीतं, 'सुखैषिणः' साताभिलाषिणः 'सन्निरुद्धे यत्ति सन्निरुद्धाः 'च' पूरणे 'अच्छिहित्ति आसत इति षोडशसूत्रार्थः ॥ एवं च भगवतोक्ते
अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुझं विवाहकजंमि, भोआवेउं बहुं जणं ॥१७॥ सुगममेव, नवरम् 'अथ' इति भगवद्वचनानन्तरं 'भद्दा उत्ति 'भद्रा एव' कल्याणा एव न तु श्वशृगालादय एव कुत्सिताः. अनपराधतया वा भद्रा इत्युक्तं भवति, तव 'विवाहकायें परिणयनरूपप्रयोजने 'भोयावे'ति भोजयिदतुम् , अनेन यदुक्तं 'कस्यादिति तत्प्रत्युत्तरमुक्तमिति सूत्रार्थः ॥ इत्थं सारथिनोक्ते यद्भगवान् विहितवांस्तदाह
सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने, साणुकोसे जिएहि उ ॥१८॥ जइ मज्झ
Jain Education
on
For Private & Personal use only
brary.org

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570