SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ 5525AAAAACANCE मांसमुपचीयते इति प्रवादतो मांसमुपचितं स्यादिति मांसाथ भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्त'त्ति दृष्टा. कोऽर्थः १-उक्तविशेषणविशिष्टान् हृदि निधाय 'सः' इति भगवानरिष्टनेमिमहती प्रज्ञा-प्रक्रमान्मतिश्रुतावधिज्ञानत्रयात्मिका यस्यासौ महाप्रज्ञः 'सारथिं' प्रवर्त्तयितारं प्रक्रमाद्गन्धहस्तिनो हस्तिपकमितियावत्, यद्वाऽत एव तदा रथारोहणमनुमीयत इति रथप्रवर्त्तयितारम् । 'कस्सहत्ति कस्य 'अर्थात्' निमित्तादिमे प्राणाः, एते सर्वे 'इमे' इत्यनेनैव च गते एते इति पुनरभिघानमतिसार्द्रहृदयतया पुनः पुनस्त एव भगवतो हृदि विपरिवर्तन्त इति ख्यापनार्थ, यदिवा 'इमे' प्रत्यक्षाः 'एते' समीपतरवर्तिनः, उक्तं हि “इदमः प्रत्यक्षगतं समीपतरवर्त्ति चैतदो रूपम्," & पठ्यते च-'बहुपाणे'त्ति प्रतीतं, 'सुखैषिणः' साताभिलाषिणः 'सन्निरुद्धे यत्ति सन्निरुद्धाः 'च' पूरणे 'अच्छिहित्ति आसत इति षोडशसूत्रार्थः ॥ एवं च भगवतोक्ते अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुझं विवाहकजंमि, भोआवेउं बहुं जणं ॥१७॥ सुगममेव, नवरम् 'अथ' इति भगवद्वचनानन्तरं 'भद्दा उत्ति 'भद्रा एव' कल्याणा एव न तु श्वशृगालादय एव कुत्सिताः. अनपराधतया वा भद्रा इत्युक्तं भवति, तव 'विवाहकायें परिणयनरूपप्रयोजने 'भोयावे'ति भोजयिदतुम् , अनेन यदुक्तं 'कस्यादिति तत्प्रत्युत्तरमुक्तमिति सूत्रार्थः ॥ इत्थं सारथिनोक्ते यद्भगवान् विहितवांस्तदाह सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने, साणुकोसे जिएहि उ ॥१८॥ जइ मज्झ Jain Education on For Private & Personal use only brary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy