________________
उत्तराध्य.
बृहद्वृत्तिः
॥४९०॥
पट्टहस्तिनमित्यर्थः, शोभत इति वर्तमाननिर्देशःप्राग्वत्, 'चूडामणिः' शिरोऽलङ्काररत्नम् । 'अर्थ' अनन्तरम् 'उच्छ्रितेन' रथनेमी६ उपरिधृतेन पाठान्तरतश्च-श्वेतोच्छ्रितेन 'चामराहि यत्ति चामराभ्यां च शोभितः 'दसारचक्केणं'ति दशाईचक्रेण 31
याध्यक यदुसमूहेन 'चतुरङ्गिण्या' हस्त्यश्वरथपदातिरूपाङ्गचतुष्टयान्वितया 'रचितया' न्यस्तया 'यथाक्रम' यथापरिपाटी ४
तूर्याणां-मृदङ्गपटहादीनां सन्निनादेनेति-संनह्यत इत्यादिषु समो भृशार्थस्यापि दर्शनादतिगाढध्वनिना 'दिव्येन | ૨૨ ६ इति प्रधानेन देवागमनस्यापि तदा सम्भवाद्देवलोकोद्भवेन वा 'गयणं फुसे त्ति आपत्वाद् 'गगनस्पृशा' अतिप्रबल
तया नमोऽङ्गणव्यापिना, सर्वत्र च लक्षणे तृतीया, 'एतादृश्या' अनन्तराभिहितरूपया 'ऋद्धया' विभूत्या 'द्युत्या' दीया, उत्तरत्र चशब्दोऽभिन्नक्रमतो द्युत्या चोत्तमयोपलक्षितः सन्निजका वनात् 'निर्यातः' निष्क्रान्तः 'वृष्णि
पुङ्गवः' यादवप्रधानो भगवानरिष्ठनेमिरितियावत् । ततश्चासौ क्रमेण गच्छन् प्राप्तो विवाहमण्डपासन्नदेशम् , 'अर्थ' है अनन्तरं स तत्र 'निर्यन्' अधिकं गच्छन् 'दिस्स'त्ति दृष्ट्वा अवलोक्य 'प्राणान् स 'प्राणिनः' मृगलावकादीन् 'भय
द्रुतान्' भयत्रस्तान् वाटैरिति-वाटकैः-वृत्तिवरण्डकादिपरिक्षिप्तप्रदेशरूपैः 'पञ्जरैश्च' बन्धनविशेषः 'सन्निरुद्धान्। 8|गाढनियन्त्रितान् , पाठान्तरतस्तु-बद्धरुद्धान् , अत एव सुदुःखितान् , तथा जीवितस्यान्तो-जीवितान्तो मरणमि-1B | ॥४९॥ त्यर्थस्तं संप्राप्तानिव संप्राप्तान् , अतिप्रत्यासन्नत्वात्तस्य, यद्वा जीवितस्यान्तः-पर्यन्तवर्ती भागस्तमुक्तहेतोः संप्राप्तान् 'मांसार्थ' मांसनिमित्तं च भक्षयितव्यान् मांसस्यैवातिगृद्धिहेतुत्वेन तद्भक्षणनिमित्तत्वादेवमुक्तं, यदिवा 'मांसेनैव
For Private & Personal Use Only
in Educatio
olinelibrary.org