________________
उत्तराध्य.
रथनेमी
याध्य०
बृहद्वृत्तिः ॥४९॥
STERSNESSORN
कारणा एए, हम्मति सुबह जिया । न मे एयं तु निस्सेसं, परलोगे भविस्सई ॥ १९॥ सो कुंडलाण जुयलं, सुत्तगं च महायसो । आभरणाणि य सव्वाणि, सारहिस्स पणामई ॥२०॥ मणपरिणामो अकओ, देवा य जहोइयं समोइन्ना। सव्विड्डीइ सपरिसा, निक्खमणं तस्स काउंजे ॥२१॥ देवमणुस्सपरिवुडो, सिबियारयणं तओ समारूढो । निक्खमिय बारगाओ, रेवययंमि ठिओ भयवं ॥२२॥ उजाणे संपत्तो, ओहन्नो उत्तमाउ सीयाओ। साहस्सीए परिवुडो अह निक्खमइ उ चित्ताहि ॥ २३ ॥ अह सो सुगंधगंधिए तुरियं मउअकुंचिए । सयमेव लुचई केसे, पंचट्ठीहिं समाहिओ॥ २४ ॥
सुगममेव नवरं 'तस्य' इति सारथेः बहूना-प्रभूतानां प्राणानां-प्राणिनां विनाशनं-हननमर्थादभिधेयं यस्मिंस्तद्वहुप्राणविनाशनं 'सः' भगवान् 'सानुक्रोशः' सकरुणः, केषु?–'जिएहि उत्ति जीवेषु 'तु' पूरणे ॥ मम कारणादितिहेतोमद्विवाहप्रयोजने भोजनार्थत्वादमीषामित्यभिप्रायः, 'हम्मंति'त्ति हन्यन्ते वर्तमानसामीप्ये लट्, ततो हनिष्यन्त ४ इत्यर्थः, पाठान्तरतः 'हम्मिहति'त्ति स्पष्टं, 'सुबहवः' अतिप्रभूताः 'जिय'त्ति जीवाः, 'एतदिति जीवहननं 'तुः' एवकारार्थी नेत्यनेन योज्यते, ततः 'न तु' नैव 'निस्सेसं'ति 'निःश्रेयसं' कल्याणं परलोके भविष्यति, पापहेतुत्वादस्येति भावः, भवान्तरेषु परलोकभीरुत्वस्यात्यन्तमभ्यस्ततयैवमभिधानमन्यथा चरमशरीरत्वादतिशयज्ञानित्वाच भगवतः
१ सव्वाणि
॥४९॥
Sain Educatio
n
al
For Privale & Personal Use Only
library