Book Title: Uttaradhyayani Part_2
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तराईमई विचिंतेइ, धिरत्थु मम जीवियं । जाऽहं तेणं परिचत्ता, सेयं पब्वइ मम ॥ २९॥ अह सा भमरस
निभे, कुच्चफणगप्पसाहिए। सयमेव लुचई केसे, धिइमंती ववस्सिया ॥ ३०॥ | सूत्रत्रयं स्पष्ट, नवरं निष्क्रान्ता हासान्निर्हासा, चशब्दो भिन्नक्रमस्ततो निरानन्दा च, 'समवसृता' अवष्टब्धा । धिगस्तु मम जीवितमिति खजीवितनिन्दोद्भावकं खेदवचो, याऽहं तेन परित्यक्तेति खेदहेतूपदर्शनं, ततश्च श्रेयः' अतिशयप्रशस्य 'प्रत्रजितुं' प्रव्रज्यां प्रतिपत्तुं मम येनान्यजन्मन्यपि नैवं दुःखभागिनी भवेयमिति भावः । इत्थं चासौ तावदवस्थिता यावदन्यत्र प्रविहृत्य तत्रैव भगवानाजगाम, तत उत्पन्नकेवलस्य भगवतो निशम्य देशनां विशेषत उत्पन्नवैराग्या किं कृतवतीत्याह-'अहे'त्यादि, 'अर्थ' अनन्तरं 'सा' राजीमती 'भ्रमरसन्निभान्' कृष्णतया आकुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणकः कङ्कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान् स्वयम्' आत्मनैव 'लुञ्चति' अपनयति, भगवदनुज्ञयेति गम्यते, 'केशान्' कचान् 'धिइमंति'त्ति धृतिमती व्यवसितेति-अध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः ॥ तत्प्रव्रज्याप्रतिपत्तौ च
वासुदेवो अ णं भणइ, लुत्तकेसि जिइंदियं । संसारसागरं घोरं, तर कन्ने ! लहुं लहुं ॥३१॥
स्पष्टमेव, नवरं 'तर' इत्युल्लङ्घय, आशीर्वचनत्वादयमप्याशिषि लोद, 'लघु लघु' त्वरितं त्वरितं, संभ्रम द्विवचन18/मिति सूत्रार्थः । तदुत्तरवक्तव्यतामाह
उत्तराध्य.८३
Sain Educa
Enational
For Privale & Personal use only
A
jainelibrary.org

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570