SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ +COM याध्य. उत्तराध्य संनिरुद्धे सुदुक्खिए॥१४॥जीवियंतं तु संपत्ते, मंसट्टा भक्खियव्वए। पासित्ता से महापण्णे, सारहिं इणमब्बवीरथनेमी. ॥१५॥-कस्स(अ)ट्ठा इमे पाणा, एए सव्वे सुहेसिणो। वाडेहिं पंजरोहिं च, संनिरुद्धा य अच्छहि ? ॥१६॥ बृहद्धृत्तिः । सूत्रषोडशकं प्रायः प्रकटार्थमेव, नवरं राजेव राजा तस्य लक्षणानि-चक्रखस्तिकाङ्कुशादीनि त्यागसत्यशौर्या॥४८९॥ दीनि ( ग्रन्थाग्रम् १२०००) वा तैः संयुतो-युक्तो राजलक्षणसंयुतोऽत एव राजेत्युक्तं, 'भजा दुवे आसित्ति भार्ये । द्वे अभूतां, 'तासिन्ति तयो रोहिणीदेवक्योह्रौं पुत्रौ 'इष्टौ' वल्लभो 'रामकेशवौं' बलभद्रवासुदेवावभूतामितीहापि । योज्यते, तत्र रोहिण्या रामो देवक्याश्च केशवः, इह च रथनेमिवक्तव्यतायां कस्यायं तीर्थ इति प्रसङ्गेन भगवचरितेऽभिधित्सितेऽपि तद्विवाहादिषूपयोगिनः केशवस्य पूर्वोत्पन्नत्वेन प्रथममभिधानं, तत्सहचरितत्वाच रामस्येतिभावनीयं, पुनः सौर्यपुराभिधानं च समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् , इह च राजलक्षणसंयुत इत्यत्र राजलक्षणानि-छत्रचामरसिंहासनादीन्यपि गृह्यन्ते । दमिनः-उपशमिनस्तेषामीश्वरः-अत्यन्तोपशमवत्तया नायको दमीश्वरः, कौमार एव क्षतमारवीर्यत्वात्तस्य । 'लक्खणसरसंजुतो'त्ति प्राकृतत्वात्स्वरस्य यानि लक्षणानि-सौन्दर्यगाम्भीर्यादीनि तैः संयुतः खरलक्षणसंयुतः, लक्षणोपलक्षितो वा खरो लक्षणखरः प्राग्वन्मध्यपदलोपी समासः, X ॥४८९॥ तेन संयुतो लक्षणखरसंयुतः, पठन्ति च-'वंजणस्सरसंजुओ'त्ति व्यञ्जनानि-प्रशस्ततिलकादीनि खरो-गाम्भीर्यादिगुहैणोपेतस्तत्संयुतः 'अष्टसहस्रलक्षणधरः' अष्टोत्तरसहस्रसङ्ख्यशुभसूचककरादिरेखाद्यात्मकचक्रादिलक्षणधारकः 'गौतमः' Jain Education is fonal For Privale & Personal use only
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy