Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
अध्यापक
कृता प्रसचिः
श्रीउत्तरा०पराक्रमो यस्य स भवति घोरपराक्रमः, अनन्यसदृश इत्यर्थः, तं एवंगुणसंपन्नं तुन्भे 'अगणी व पक्खंद पयंगसेणा' चूणौँ । अग्गणं अग्गी, भिसं आदितो वा खंदे पक्खंदे, पंतं पतंतीति पतंगा, सिनोति सीयते वाऽसिना वाऽसौ दानमानसक्कारादिभिः|४
सेना, यथा तस्याः पतङ्गसेनायाः अग्नि प्रस्कन्दत्या विनाशो भवति एवं भवतामपि 'जे भिक्खुं भत्तकाले वहेह' । ततस्ते तयाहरिकेशीये
ऽनुशास्ताः किं कुर्म इदानीं ?, सा चेव तानुवाच-सीसेण एयं॥३८६-३६८॥ वृत्तं, श्रिता तस्मिन् प्राणा इति शिरः, अतो तेण ॥२०॥ सीसेण, एतदिति एतं साधु, सरणं उबेह-उवागच्छह, सम्यगागता समागताः, सव्वजणेण तुम्मे जइ इच्छह जीवियं वा धणं वा,
एसो हु कुविओ वसुहं डहिज्जा, उक्तं च-"न तदरं यदस्वेपु, यच्चाग्नौ यच्च मारुते । विषे च रुधिरप्राप्ते, साधौ च कृतनिश्चये ॥१॥” वसूनि निधत्ते इति वसुधा । ततस्ते-'अवहेडिय० ॥३८७-३६८॥ वृत्तं, स्पृशंति तां स्पृश्यते वाऽसाविति पृष्ठिः, उत्तम अंग उत्तमंग, अवतोडितानि पृष्ठिं प्रति उत्तमंगानि येषां ते एते 'अवहेडियपिटिसउत्तमंगा', पसारिया बाहु निकम्मचिट्टे, णिन्भेरियच्छे, णिन्भरित-निर्गतमित्यर्थः, अश्नोतीत्यक्षिरुच्यते, वर्मते रुधिरं, उ{महे निग्गतजीहणित्ते, खन्यते तत् खनंति वा तत् मुखं, जायते जयति जिनति वा जिह्वा, नयतीति नेत्रं, 'ते पासिया ॥३८८-३६८॥ वृत्तं, खंडयन्तीति खण्डिका, कश्यतीति काष्ठं, विमणो विसन्नो अह माहणो सो, इप्तिं पसादेति सभारियाओं' भरणी भार्या, (या) 'हीलं च निन्दं च खमाह
भंते। बालेहिं मृढेहिं ॥३८९-३६८॥ वृत्तं, अव्यक्तवयसो बाला वेदश्रुतिविमूढधीः, अत एव अजाणगा,'ज हीलिया तस्स माखमाह भंते' भयस्य भवस्य वा अन्तं गतः भवंतः 'महप्पसादा इसिणो भवंति' महप्पसादो जेसिं ते महप्पसादा २ नाम
समाहिमि(प)त्ता, 'ण हु मुणी कोवपरा' मन्यते मनुते वा मुनिः, ततः स भगवान् तदातृशंकया मुनिराह-'पुदि च पच्छा व
TEENSNA
॥२०९॥
-%1-
4-%

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290