Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीउत्तरा ॥४४१-३९७॥सिलोगो, 'पुरे भवंमी'त्ति अणंतरे भवे 'केयीत्ति तेसिं छण्हं जणाणं, पूर्यत इति पुरं, पुराण-चिरतणं, उसुआर नाम, पुत्रयोचूर्णी
| उसुकारपुरमित्यर्थः, 'स्वातं' प्रथितं समृद्धं बहिरन्तश्च सारेण सुरलोगसरिसं मुइन्न(त)त्तणेण, काणणुज्जाणवाविपुक्खरणीहिं देव- राग्योक्तिः १४
लोगरम्म,'सकम्मसेसेण ॥४४२-३९७॥ वृत्तं, 'सकम्मसेसेण'त्ति देवलोगाओ अवसिट्ठएण 'पुराकएणति पुव्वं कतेणं संजइषुकारीये
मेणं, कुलेसु मुदत्ते-उग्गे पसूया । उदत्ताई जाई जाईए कुलेण धणेण य, उक्तं च-"जाई इमाई कुलाइं भवन्ति-अड्ढाई दित्ताई०, ॥२२२॥ संसार एव भयं संसारभयं तस्स णिविण्णो, जहाय भोगे मातापित्रादयश्च 'जिणिंदमग्गों' णाम णाणदंसणचारित्ताणि, सरणं है।
पवना, अज्जु च्चुए गता इत्यर्थः, 'पुमत्तमागम्म कुमारयोधी०॥४४३-३९७।। वृत्तं, तत्थ पूर्वभवे धयंसया पुमत्तमागम्मति माणुस्स, देवलोग, देवलोगा पुण माणुस्संति, तमि माणुसे खेत्ते दोवि कुमारा तेसि पिता पुरोहितो, तस्स पत्तीवि जसा णामतो,
विच्छिण्णकित्ती-विशालकीर्ति, राया उसुयारो, ता देवी कमलावइत्ति । 'जाईजरामच्चु०॥४४४-३९८॥ वृत्तं, जायत इति जातिः, अजीर्यत इति जरा, जाती च जरा च जातिजरा, मृत्योर्भय २, अतस्तथा जातिजरया मृत्युभयेन च अभिभूतो लोको, बहिं विहारो
मोक्खो तस्स हेऊ णाणादीइ तम्मि अभिनिवेसितं, दित्तं, संसारचक्कं छव्विहं, तंजहा--जाती जरा सुहं दुक्खं जीवितं मरणं, तस्य विमोक्षार्थ, विपक्षमतं दृष्ट्वा कामतो ते सुविरत्ता, के ते१, उच्यते-'पियपुत्तगा०॥४४५-३९८॥ वृतं. परस्य हितः तथा 'सूचि-पत
पणं'ति, ण णिदाणोवहतं, सेसं कण्ठथं। 'ते कामभोगेसु०॥४४६.३९८॥ वृत्तं, कामा दुविहा-सदा रूवा य, भोगा तिविधा-गंधा पारसा फासा, 'ते' इति ते दारया असज्जमाणा, मणुस्सता ताव खलासवादी, दिवावि विधुला चयणधम्मा य, कथं ण सज्जति ?
॥२२ जेण मोक्खाभिकंखी, अत्यर्थं तीव्रा श्रद्धा, तातं उवागम्म इमं उदाहु- 'असासयं० ॥४४७-३९८॥ वृत्तं, शश्वद्भवतीति शाश्वत
CAKACROCHACCaM
CROR-CROCES

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290