Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 252
________________ १८ श्रीउत्तरा०प्रायसः प्रकटार्था एव, नियुक्तिकारः सूत्रोक्तमेवार्थ क्वचिदनुवर्तते, अतः परं गाथानुसारेण प्रवेश: आख्यातकप्रायं प्रायः भवि- संयता धिकारः ध्यति, सो य संजओ राया कहिं आसी ?, कहिं वा तेण साहुत्तणं लद्धं , तं भण्णति--'कंपिल्लपुर० ॥३९४-४३८॥ इत्यादि, संयतीया. कंपिल्लपुरं नयरं, तत्थ य संजतो नाम राया, सो कइया मिगवहाए णिग्गतो चउबिहेणं सेन्नेणं हयहिं गएहिं रहेहिं पुरिसेहि य, तदेव चउविहं सेनं नासीरं भवइ, तस्स य कंपिल्लपुरवरस्स समीवे केसरं नाम उज्जाणं, घणघडियकडच्छायं, तेण राइणा ते मिगा ॥२४८॥ समंततो परुद्धा संता केसरुज्जाणं पविट्ठा,अप्फोयमंडवे गद्दभालीणाम अणगारो झाणं झियायमाणो चिकृति, अप्फोव०॥५५२-४३९॥ १ इति, किमुक्तं भवति?-आकर्णिा, वृक्षगच्छगुल्मलतासंछण्णे इत्यर्थः, सो य राया गच्छगते मिगे वधेति, तेसिं च मिगाणं कति मिगा। भीता तेसिं सरणमिव मग्गमाणा उपगता, तेण राइणो अच्छरीयमिति चिंता जाता-किं मण्णे इत्थ कोइ होज्जा, ततो राया। आसगतो ते मिगे हए अहए य पासति, तं च साधु ददृण संभंतो भीतो भणति-अहो मया मन्दपुण्णेणं मन्नेऽनगारो विधितोऽति-8 रसगिद्धेण 'घत्तुणा' घातणसीलेनेत्यर्थः, सो राया, आसं विसज्जइत्ताणं॥५५५-४४०॥ तं साहुं विणएणं बंदिऊण अवराह तं| तु खामेति राया, ण जाणिया तुम्भे तो सरो घत्तितो मया, 'अह मोणेण अह मोणमस्सितो सो अणगारोण वाहरति तस्स, तब्भयभीतो इणमत्थं सो उदाहरति--'कपिल्लपुराहिवई' ॥४००-४४० ॥ इत्यादि, सर्वा नियुक्तिगाथाः प्रकटार्थाः, सूत्रगाथा अपि प्रायसः प्रकटार्था एव, यद्वक्तव्यं तदुच्यते-ततो सो संजओ राया गद्दमालिस्स अंतिए चेच्चा रज्जपच्वइतो,ग्रामसमुदायो राष्ट्रमभिधीयते, तो तं पव्वइतं सोऊण तत्थ खत्तिओ देवलोयचुतो सारिसतो वीमसाए पुच्छति-जहा ते दिस्सती रूवं, पसन्नं ते जहा ॥२४८॥ 335 CAKAC-AROCESCREEKRECIM % % 95%

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290