Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
चूर्णी M
15
श्रीउत्तरा
| कालविनयबहुमानादीनि न सम्यक्करोति, तथा ज्ञानस्य ज्ञानिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं ज्ञानं पुलाकीकरोति, | पुलाकानिस्सारीकरोतीत्यर्थः, एवं सर्वत्र, दर्शनपुलाए शंकादिदोषसहितं दर्शनं धारयति, गुणाश्चोपबृंहणादया, नात्र सम्यक्करोति, तथा 4
दीनां प्ररू२० दर्शनिनां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं दर्शन पुलाकीकरोति, चरितपुलाओ चारित्रस्य देहे देशस्य खण्डनं सर्वखंडणं |
पणादीनि. महानियंठिज्ज
वा करोति, तथा चारित्रस्य चारित्राणां च निन्दाप्रद्वेषमत्सरादीनि करोति, एवं चारित्रं पुलाकीकरोति, लिंगपुलाओ लिंग-रजो
हरणमुखवस्त्रिकाणि तं अविधीए अणादरेण वा धारयंति, निन्दाप्रद्वेषमत्सरादीनि(वा)करोति, एवं दर्शनं पुलाकीकरोति-निस्सारी॥२५२॥
करोति, अहासुहुमताए एषां चतुर्णामपि सूक्ष्मान् अतिचारान् करोति, एवं पुलाकी व्याख्यातः । बउसे पंचविहे पण्णते, तंजहा-- आभोगबउसे अणाभोगवउसे संवुडबउसे असंवुडबउसे अहासुहुमबउसे णाम पंचमे, बकुस इति किमुक्तं भवति ?-रागेण सरीरोपकरणादिषु विभूषां करोति, शरीरे देशस्नानं सर्वस्नान वा करोति, केशादिषु संयमनं वा करोति, शरीरस्य वर्णरूपगन्धादि वा करोति, तथा आभोगेन जानं करोति आभोगबकुशः, अनाभोगेन अजानन्-अज्ञानीभूत्वा करोति अनाभोगबकुशः, संवृत्तः सन्
करोति, चारित्रावरणीयकर्मोदयात्, असंवृतबकुशः, असंवृतो वा करोति असावसंवृतबकुशः, अथाप्य (यथा)मुहुमं वा यत्किचित्ताल वन्मात्रंकरोति, एवं उपकरणवसत्यादिषु करोति । कुसीले दुविहे पण्णत्ते, तंजहा-पडिसेवणकुसीले कसायकुसीले य, पडिसेवणकुसीले | जहा पुलाए, नवरं कुशीलशब्दोच्चारणं कर्त्तव्यं, कुत्सितं शीलं कुशीलं मूलोत्तरगुणेषु, कषायकुशीले पंचविधे चेव जहा पुलाए, नवरं कषायशन्दोच्चारण कर्त्तव्यं, कषायानुगतं शीलं । नियंठे पंचविहे पण्णत्ते, तंजहा-पढमसमयनियंठे अपढमसमयनियंठे चरमसमयनियंठे अचरमसमयनियंठे आहासुहुमणियंठे णाम पंचम, निर्गतग्रन्थो निग्रन्थः, काष्टविध मिथ्यात्वाविरति दुष्टयोगाश्च,
4%A9-%
%
-%-55CA%A5

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290