Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 275
________________ त.. HINETRIANGLADES श्रीउत्तराएगं सति पुच्छंमि'(१०४७-५५२) इत्यादि गाथा सर्वा. एकं बलिवर्दविशेष पुच्छे पीलयति, अन्यमभीक्ष्णं तुदयति, अन्यदतस्तत्र निक्षेपादि चूर्णों दुष्टस्तत्कारणं कृत्वा पार्श्वस्थं उल्लंघ्य नश्यति, एवमादि कियत् वर्णयिष्यामि, यादृशास्ते दुष्टबलीव दुष्टशिक्षा अपि तादृशाशक्षदुष्टता .२८ एव, धर्मयाने वा योजिता भज्यन्ते धृति दुर्बला एभिः कारणेभज्यन्ते, रिद्धिरससातागुरुत्वात् , सबलशीलत्वात् , क्रोधनत्वात् , गि भिक्षाऽलसिकत्वात्, स्वपक्षपरपक्षमान भी रुकत्वाद्भज्यन्ते, अन्यैः अनुशास्यमानोऽपि अन्तरभाषया दोषोद्घट्टनान् कुरुते, आचा॥२७१।। र्याणां वचनं प्रतिकूलयति, कथं ?, क्वचित् प्रेष्यमाणो ब्रवीति-नासौ ममं जानाति, अथवा नासौ मम दास्यति, अथवा निर्गता सा एवमहं मन्ये, अन्यं तत्र प्रेष्यता, प्रेष्यमानो प्रतिकूलयति, ततः स्वच्छन्दी सुखं विहरति, राजवेष्टिमिव मन्यमानो भृकुटिं कुर्वति, आचार्येण वाचिता संगृहीता भक्तपानेन पोपिता जातपक्षा पलायंते हंसा इव दिशादिशं, ततो आचार्या विचिंतयंतिखलुकैः सह समागतः किं मम दुष्टशिष्यैः?, आत्मा मेऽवसीदति- यादृशा मम शिष्यारतु, तादृशा गलिगईभा । गलिगईभं परित्यज्य, दृढं गृह्णात्यसौ तपः||शाआचार्यः मृदुगंभीरसुसमाहितः शीलसमाहितो विहरतीति,नयाःपूर्ववत् । सप्तविंशतितमं समाप्तम् ॥ उक्तं सप्तविंशतितमं, इदानीमष्टाविंशतितम, तस्य कोऽभिसम्बन्धः ?, सप्तविंशतितमे अशठता व्यावर्णिता, अष्टाविंशतितमे मोक्षमार्गोऽभिधीयते, मोक्षमार्गोऽशठस्यैव भवति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववढ्यावये नामनिष्पन्ने निक्षेपे मोक्खमग्गगती-णिक्खेवो मोक्खंमि०६४९९-५००-५५५॥ इत्यादि, गाथाद्वयं, ज्ञभव्यन्यतिरिक्तो निगलादिषु, भावमोक्खो अट्ठविहकम्ममुक्को नायब्धो भावमोक्खो, 'निक्खेवो मग्गमिः ॥५०१-२।५५५॥ इत्यादि गाथाद्वयं, व्यतिरिक्तो २७१।। जले स्थले वा, भावमार्गो ज्ञानदर्शनचारित्राणि, 'निक्खेवो उगतीए० ॥ इत्यादि गाथात्रयं ( ५०३-४५) व्यतिरिक्तं जीवानां । 4 मन ARHATIWANNELNOuterwareATMARWARIE - 1 1-20-04-* H AMITTER

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290