Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 286
________________ श्रीउत्तरा० चूर्णां ३६ जीवाजीव: ॥२८२॥ सन्ततिं प्राप्य अनाद्यपर्यवसिताः, रूपिअजीवानां स्थितिर्जघन्येन समयः उत्कृष्टेन असंख्येयः कालः, अन्तरं जघन्येन समय उत्कृष्टेन अनन्तः कालो, भावतो वर्णगन्धरसस्पर्शसंस्थानादि परिणामः वर्णः कृष्णादि, गन्धः सुरभ्यादि, रसः तिक्तादि, स्पर्शः कक्खडादि, संस्थानं परिमण्डलकादि, इदानीं संयोगः क्रियते वर्णतो ताव किन्दे भयिते स तु गन्धतो रसतो फासतो चैव भयिते, संठाणातोवि य, एवं नीललोहित हालिद सुकिल्लसंठाणे भजना, संयोगः कर्त्तव्य इत्यर्थः एवं वनगन्धरसफाससंठाणेहिं संजोया कायच्या, एषा अजीवविभक्तिः समासतो व्याख्याता । इदानीं जीवविभक्तिरुच्यते-जीवा द्विविधाः सिद्धा संसारिणश्व, सिद्धा परमार्थत एकाकारा एव, पूर्वभाव प्रज्ञापनां प्रतीत्य भेदा अभिधीयते ' इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा । सलिंग अन्नलिंग य, गिहलिंगे तहेव य ॥ १ ॥ उक्कोसियाए ओगाहणाए तह मज्झिमाए य। जहन्नाए य उड्ड, अहो य तिरियं समुद्दमि ||२|| दस चैव नपुंसेसु, वसति |इत्थीयासु य । पुरिसेसु असतं, समएणेगेण सिज्झति ३॥चत्तारिय गिहलिंगे, अण्णलिंगे दसेव य । सेर्णिमि य असए, समएणेगेण सिज्झति ॥ ४ ॥ द्रव्यलिंग प्रतीत्य इदमभिहितं भावलिंगेन विना नास्ति सिद्धि:, उक्कोसयाए ओगाहणाए सिज्यंती जुगवं चैत्र । चत्तारि जहण्णा य जुगवं अट्टुत्तरं सतं ॥ ५ ॥ चतुरो उड्डलोगंमि, बीसपुहुतं अहे भवे । सतं अद्भुत्तरं तिरिए, एगसमएण सिज्झती |||४|| दुवे समुद्दे सिज्यंति, सेसजलेसुं न यो (चउ जणा। एसा उ सिज्झणा भणिता, जीवभावं पडुच्च उ || ७ || संसारत्था जीवा द्विविधा साः स्थावराच, स्थावरा तिविहा जीवा पृथिवी आपो वनस्पति इति सा द्विविधा तेजो वायवश्व कीर्त्तिता, द्वीन्द्रियादयचतुर्विधाः, एषां भेदः भवस्थितेः आयु इतरं च विज्ञेयं ग्रन्धानुसारेणेति, जीवमजीवे एते णच्चा सद्दहिऊण य सम्बन्नूसंमतंमी जएज्जा, संजमे विदु एसेज्जा, तेणोवगते कालं किच्चाण संजते सिद्धे वा सासते भवति देवे वाचि महिड्डिए । इति पादुकरे बुद्धे, अजीव भेदाः ॥२८२॥

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290