Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीउत्तरा
नव
| निक्षेपादि शैक्षदुष्टता
चूणों
२९ सम्यक्त्वा.
॥२७२॥
FL4
पुद्गलानां वा गतिः, भावगती पंचप्रकारा, मोक्षगतीए अधिकारो, उक्तो नामपिनो निक्षेपः, इदानी सूत्रालापकस्यावसर, अस्माद् यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं- 'मोक्वमग्गगति तच्च ॥१०६१-५५६।। इत्यादि, सर्व प्रायः प्रकटार्थ, | तथापि यत्किंचिद्वक्तव्यं तदुच्यते, चत्तारि कारणा ज्ञानदर्शनचारित्रतपांसि चतुष्टयमपि, ज्ञानदर्शनलक्षणं कथं ?, येन ज्ञानदर्शनाभ्यां विना आत्मभावं न लभंत, गुणानामाश्रयो द्रव्यं, जीवद्रव्यस्य ज्ञानादयो गुणाः, अजीवद्रव्यस्य रूपादयः गुणा, द्रव्यासृताः पर्यायामृताच, पर्यायाः गुणाश्रिताश्च, धर्माधर्माकाशानि एकद्रव्यानी,न तेषां स्वतः प्रदेशकल्पना विद्यते,जीवाः पुद्गलाः कालाश्च अनन्तानि,वर्तनालक्षणः कालः बालयुवावृद्धत्वादिभिर्लक्षणलक्ष्यते,पुद्गललक्षणं तत्रान्धकारातपोद्योतादीनि, पर्यायलक्षणं एकत्वं पृथ। | त्वं एकद्विव्यादिका संख्या संस्थान-आकारविशेषः, संयोगवियोगी, देवदत्तस्य गृहेण सह सम्बन्धः संयोगः, तस्माद् वियोगो विभागः, जीवादयस्तथ्याः पदार्थाः, तत्वा(थ्या)नां भावानां निसर्गादधिगमाद्वा शुद्धानां रुचिः सम्यग्दर्शन, तद्दशप्रकारं निसर्गादि, कथं लक्ष्यते ?, तच्चानां भावानां गुणोत्कीर्तनेन सम्यग्ज्ञानानुष्टानेन व्यापनकुदर्शनवर्जनेन च लक्ष्यते, सम्यग्दर्शनविरहित चारित्रं न भवति, दर्शनं तु चारित्रविरहितमपि भवति, तथा ज्ञानं च दर्शनरहितं न भवति, ज्ञानेनापि विना चारित्रं न भवति, ज्ञानादिगुणविरहितस्य मोहो न भरति, अमुक्तस्य च निवृतिर्नास्ति, सुखं नास्तीत्यर्थः, ज्ञानादीनां विषयं प्रदर्शयति ज्ञानेन सर्व पदार्थान् जानाति, दर्शनेन तानेव अद्भुत्ते, चारित्रावस्थितस्यापूर्वपापग्रहणं न भवति, तपसा पूर्वोपात्तस्य कर्मणः क्षयं करोति । नयाः पूर्ववत् ॥ अष्टाविंशतितमं मोक्षमार्गगतिनामकमध्ययनं समाप्तं ॥ | उक्तं अष्टाविंशतितमं, इदानीमेकोनत्रिंशत्तम, तस्य कोऽभिसम्बन्धः?, अष्टाविंशतितमे मोक्षमार्गोऽभिहितः, एकोनत्रिंशत्तमे अवश्य
6--244
२७२॥

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290