Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीउत्तरा चूर्णी
२३ केशिगौत ॥२६॥
HEAK
उक्तं द्वाविंशतितमं, इदानीं त्रयोविंशतितम, तस्य कोऽभिसम्बन्धः १. द्वाविंशतितमे धृतिश्चरणं च वर्णितं. सा धृतिर्धर्मे |केशिगौतम कर्तव्या, चरणं पुनश्चारित्रधर्म एव, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् व्यावण्यं नामनिप्फणेद
समागमः निक्षेपे केसीगोतमिज्जति - 'निक्खेवो गोअमंमी चउक्कओ' ॥४५१॥४५२१६४५३-४९८॥ इत्यादि गाथात्रयं गतार्थ, उक्तो नामनिष्फण्णो निक्षेपः । इदानीं सूत्रालापकस्याबसरः, अस्माद् यावत् सूत्रं निपतितं ताबद्धोद्धव्यं, सूत्रं चेदं-'जिणे पासत्ति णामे' इत्यादि (८३२-४९९) सर्व हृदि व्यवस्थाप्य यत्किचित् वक्तव्यं तदुच्यते, अस्य पार्श्वस्वामिनः केशी नाम शिष्यो, ज्ञानचिरगसंपन्नो बहुशिष्यपरिवारः श्रावस्त्यां तिदुकनाम उद्यानं तत्र समवसृतः, अथ तस्मिन्नेव काले बर्द्धमानस्वामिनः शिष्य इंद्र भूती गौतमगोत्रः, तस्यैव नगरस्य बहिः कोष्ठकं नामोद्यानं तत्र स्थितः, द्वापी अत्यर्थं लीनौ, मनावाक्कायगुप्तावित्यर्थः, सुस-18 माहिती, ज्ञानादिसमाधियुक्तावित्यर्थः, उभयोरपि शिष्याणां चिन्ता समुत्पन्ना- तुल्ये तीर्थकरत्वे किमिति शिक्षोपादाननानात्वं?, | अथ तौ तत्र विज्ञाय शिक्षाणां प्रवितर्कितं समागमकृतमतीको द्वावपि केशिगोतमौ पूर्वतरं ज्येष्ठ इतिकृत्वा केशी गौतमः प्रति | विनयाद् यावद् शिष्यपरिवृतो तिंदुकोद्यानमुपगतः, तस्येदानी केश्याचार्य (स्य) अनुरूपां प्रतिपत्तिं कर्तुमुद्यतः, पलालांकुशतृणानि च साधुपायोग्यानि भूमौ निषद्यादुपरि निषद्यां च दापयति, तो कैशीगौतमौ भ्राजेते चंद्रसूर्यसमप्रभौ । तौ समागतो ज्ञात्वा बहवः पाषंडा गृहस्था देवदानवाश्च समागताः, तयोः किल विवादो भविष्यति, ततः केशी गौतमं पृच्छति, गौतमोऽपि केशी ब्रवीति, पृच्छ पृच्छस्वेति, यमा-महावतानि, तव तत्र पार्श्वस्वामिना चत्वारि महाव्रतानि अभिधीयंते, तानि वर्द्धमानस्वामिना पंच, एक-18 ॥२६४॥ | कार्यप्रवृत्तानां किमिति विसंवादः', कार्य मोक्षः, केशिमेवं ब्रुवाणं गौतमः स प्रज्ञायते प्रज्ञा प्रज्ञया-ज्ञानेनालोच्य तत्त्वातत्चानां च
A-MEACHE
CIRC

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290