Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 255
________________ क्षुल्लकनिक्षेपाः M श्रीउत्तरायव्वो, पर्यन्तकालो पुरा लघुवयस एव, यद्वा युष्माकं पश्चात्पुरतो वा, परित्यज्य, शेषं तावदेव जायते इति, नयाः पूर्ववत् ॥ एको- चूर्णी नविंशतितमं मृगापुत्रीयं समाप्तम् ।। २९ २० इदाणिं विंशतितम, तस्य कोऽभिसम्बन्धः, एकोनविंशतितमे अप्रतिकर्मशरीरता व्यावर्णिता, विंशतितमे महानिर्ग्रन्थत्वमहानियंठिज्ज मिति व्यावर्ण्यते, अप्रतिकर्मशरीरश्च महानिर्ग्रन्थो भवतीत्यनेन सम्बन्धेनायातस्यास्य अध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद्या | वर्ण्य नामनिष्पने निक्षेपे महानियंठिज, खुड्डगणियंठिज्जं भण्णति, क्षुल्लके अज्ञाते नो महान्तं ज्ञायते ततो क्षुल्लकज्ञापनार्थ ॥२५॥ 'नामं ठवणा॥४२२४६६॥इत्यादि, नामक्षुल्लकं क्षुल्लक इति यस्य नाम, स्थापनाक्षुल्लक असद्भावे अक्षादि, सद्भावे काष्ठका | दिक्षुल्लकस्थापना, द्रव्यक्षुल्लकं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्तादि, सचित्तं प्रथमसमयोत्पन्नं सूक्ष्मपनकजीवशरीरं, अचित्रं परमाणु, मिथ तस्य पनकशरीरस्य परित्यागकाले केचित् सचित्ताः केचिदचित्ताः शरीरप्रदेशाः, क्षेत्रे क्षुल्लक आकाशप्रदेशः, | यस्मिन् वा क्षेत्रे भुल्लकं व्यावयेते, योगः व्यापारः, स च शैलेश्यवस्थायां क्षुल्लको भवति, भावानामापशमिक एव क्षु.| |ल्लकः, सर्वस्तोक इत्यर्थः, एतेसिं क्षुल्लकानां प्रतिपक्षे महंतगा होति, महंतशब्दोऽपि व्याख्यात एव । इदानीं नियंठशब्दस्य निक्षेपः-'निक्खेवो नियंठंमि०॥४२३-४६६॥इत्यादि, गाथाद्वयं गतार्थ, भावनिर्ग्रन्थः पंचविधा-पुलाका बकुशः कुशील निर्ग्रन्थः स्नातको, निर्ग्रन्थः स च पंचविधः एभिर्वक्ष्यमाणैः द्रव्यैरनुगन्तव्यः, तानि चामूनि-'पण्णवण वेय रागे' इत्यादि गाथात्रयसमा गृहीतानि ॥ ४२५१४२६६४२७-४७१, प्रज्ञापना-एषां पुलाकादीनां स्वरूपकथन, पुलाको पंचविहो पण्णचो, तंजहा-णाण. पुलाए देसणपुलाए चरित्रपुलाए लिङ्गपुलाए अहासुहुमपुलाए णाम पंचमो, तत्थ णाणपुलाओ ज्ञानस्य विराधनां करोति, कथं , ACCARAMATICS ॥२५॥

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290