Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
२०
RECCAN
श्रीउत्तरा जहण्णेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं सहस्सपुडुत्तं, बउसावि एगसमएणं केवतिया पडिवज्जमाणया, (सिय अस्थि सिय
पुलकादिचूर्णौ णत्थि) जति अस्थि जहण्णेणं एक्को वा दो वा तिनि वा, उक्कोसेणं सहस्सपुहुत्तं, पुन्वपडिवण्णया जहण्णेणं उक्कोसेणवि को
स्वरूपं. डिसयपुहुत्वं, एवं कुसीलपडिसेवगावि, कसायकुसीला पडिवज्जमाणया जति अत्थि जहण्णेणं एक्को, उक्कोसेणं सहस्सपुहुत्तं, महा
पुवपडिवण्णया जहण्णेणवि उक्कोसेणवि कोडिसहस्सपुहुतं, णियंठा पडिवज्जमाणया जति अस्थि जहण्णण एक्को वा दो वा नियंठिज्जSATTIMES
तिन्नि वा, उक्कोसेणं वाव? [ति]सतं, खवगाणं चउप्पण्णा होति, उवसमगाण उ पुवपडिवण्णया जति अस्थि जहण्णेणं एक्को वा ॥२५९॥
दो वा तिण्णि वा, उक्कोसणं सयपुहुत्तं, सिणाया पडिवज्जमाणया जति अत्थि जहण्णणं एक्को वा दो वा तिनि वा, उक्कोसेणं अट्ठसयं, पडिवनस्स जहण्णेण उक्कोसेणवि कोडिपुहुत्तं । एते णं भंते, पुलागवकुसकुसीलणियंठसिणायाणं कतरे कतरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसहिया वा ?, गोतमा! सव्वत्थोवा णियंठा, पुलागा संखेज्जगुणा, सिणाता संखेज्जगुणा, बउसा संखेज्जगुणा, पडिसेवणाकुसीला संखेज्जगुणा, कसायकुशीला संखेज्जगुणा इति ॥ उक्तो नामनिष्पन्नो निक्षपः, इदानीं सूत्रालापकस्यावसरः, असति सूत्रे कस्यालापका, सूत्रं च सूत्रानुगमे भविष्यति, तत्रानुगमो द्विविधा-मूत्रानुगमो नियुक्त्यनुगमश्च, नियुक्यनुगमस्त्रिविध:- निक्षेपनियुक्तिः उपोद्घातनियुक्तिः सूत्रस्पर्शिकनियुक्तिश्च, यो यस्य विषयः स पूर्वोक्तः, सूत्रादिचतुष्टयं | युगपद्गच्छति, एत्थ य सुत्ताणुगमो इत्यादि, सूत्रानुगमे सूत्रमुच्चार्यते,तच्चेदं-'सिद्धाण णमोकिच्चा' (६९९) इत्यादि, सिद्धस्यै
ID२५९॥ | वाध्ययनस्य प्रकटार्थस्यादि यत्किंचिद्वक्तव्यं तदुच्यते-सिद्धार्थानां परिनिष्ठितार्थानां नमस्कृत्वा संयतानां च, भावतः परमार्थतः, धर्मावर्ता तथ्यां अनुशास्तिं शृणुत मम, क एवमाइ?-सुधर्मस्वामी, आख्यानकप्रबंधेन कथयति, अस्थि मगहाविसए रायगिहं
AGAR

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290