Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 264
________________ श्रीउत्तरा० चूर्णौ २१ समुद्र पा० ॥२६०॥ नयर, तस्थ सेणिओ राया बिहारजताते निग्गतो, विहारजत्ता परिभणिया भण्णति, तनिमित्तं निग्गतेण मंडिकुच्छीनाम चेइयं, तहिं ठितो साहू दिट्टो, झाणं झियायति, तत्थ तेसिं समुल्लावो - रणो सrger य, एत्थ अज्झयणे वणिज्जति, प्रायसः प्रकटार्थ एव स राजा तं साधुं दृष्ट्वा परं विस्मयं गतः, अहो अस्य साधोः रूपसौभाग्यसैौम्यवत्ता क्षांतिमुक्ति असंगपत्ता च भोगेषु लक्ष्यते, तस्य पादौ प्रणम्य प्रदक्षिणं च कृत्वा नातिदूरे निषण्णः, ततो ब्रवीति, (कथं तरुणो रूपवान् प्रवजितः ?, साधुरुवाच- अनाथोऽहं मम सुहृन विद्यते, अनुकंपको बा, ततो राजा प्रहसितः, एवंगुणसमेतस्य कथं नाथो तव न विद्यते ?, अहं तव नाथो भवामि, साधुरुवाच त्वमपि अनाथ एव, मम नाथत्वं कथं करिष्यसि ?, एवं साधो राज्ञश्र संवादो वर्ण्यते, जाव विहरति वसुधं विगतपापात्ति ब्रवीमि नयाः पूर्ववत् ॥ विंशतितममध्ययनं महानियंठिज्जं २० ॥ उक्तं विंशतितममध्ययनं इदानीं एकविंशतितमं तस्य कोऽभिसंबंध: १, विंशतितमे निग्रंथोऽभिहितः, एकविंशतितमे विविक्तचर्याऽभिधीयते स च निर्ग्रथो विविक्तचर्यासहित एव भवतीति, नान्यः, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयं व्यावर्ण्य नामनिष्पन्ने निक्षेपे आदाणपदेन समुद्दपालिज्जं नाम, अर्थतो विविक्तचर्यानामाध्ययनमिदानीं एकविंशतितमं नामनिक्षेपं करोति 'समुद्दपालिय' मिति, 'निक्खेवे' इत्यादि ( ४२९ ) नामादिको चतुर्द्धा निक्षेपः, नामस्थापनाद्रव्याणि | पूर्ववत् भावे समुद्रपालितायुर्वेदंतो भावतो तु णातन्वो, ततो समुट्ठितमिणं समुद्दपालिज्जमज्झयणं, उक्को नाम निष्पन्नो निक्षेप', इदानीं सूत्रालापकस्यावसरः अस्माद्यावत्सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं - 'चंपाए पालिए नाम 'मित्यादि ( ७५९ - ४८४ ) सूत्रोक्तमेवार्थं यत्पुनः निर्युक्किकारो ब्रवीति तत्पुनरुक्तं तत् ज्ञापयति-- वैराग्यभावना येन जायते " निक्षेपाः ॥२६०॥

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290