Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 257
________________ . स्वरूपं. पुलकादि चूर्णी नियंठिज्ज श्रीउत्तरायद्वा ग्रन्थो बाह्योऽभ्यन्तरश्च, बाह्यः स्वजनबान्धवधनकनकरजतादि, अभ्यन्तरः क्रोधादि, अस्माद् ग्रन्थानिर्गतो निर्ग्रन्थः, असौ प्रथमसमयोत्पन्नः प्रथमसमयनिर्ग्रन्थोऽभिधीयते, आहामुहमनियंठो निग्रन्थत्वं यत्किचित्तावन्मात्रेण वर्तते। सिणाते पंचविहे पण्ण ते, तं०-अच्छवी असबले अकम्मंसो संसुद्धणाणदसणधरे अरहा जिणो केवली अपरिस्सावी, छवि-सरीरं, नास्य छवि विद्यत इति महा अच्छवि, कथं ?, यथा नास्य शरीरे मनागवि मूर्छा विद्यते, परित्यक्तशरीर इत्यर्थः, न चान्यशरीरप्रतिबन्धकः १, अशबलः शुभा शुभकर्मविप्रमुक्तः२, घातिकर्माणि प्रति नास्य स्तोकोऽपि कर्मबन्धो विद्यत इति अकाशा, धातिकर्माण्येव प्रति३, संशुद्धज्ञानदर्शन॥२५३॥ धरः, क्षायिकज्ञानदर्शनधर इत्यर्थः४, देवासुरमनुजेभ्यः पूजामहंतीति अरहा, क्रोधादिजयाज्जिनः, केवलं-सम्पूर्ण ज्ञानदर्शनं धारयतीति केवली, नास्य ज्ञानदर्शनसुखानि परिश्रवन्तीति अपरिश्रावी। पुलाकादीनां स्वरूपकथनमुक्तम्, इदानीं तेषामेव पुलाकादीनां वेदचिंता-ते हि किं सवेदका अवेदका इति ?, वेदास्त्रयः- स्त्रीपुंनपुंसका इति, पुलाए सवेदए, णो अवेदए, जइ सवेदए किं थिअवेदए पुरिसवेदए नपुंसवेदए, णो इत्थीवेदए, पुरुषवेदए वा णपुंसगवेदए वा होज्जा, बउसा पडिसेवगा तीहिवि सवेदए होज्जा, कसायकुसीलए सवेदए अवेदए उवसन्तवेदए वा खीणवेदए वा होज्जा, सवेदए तीहिपि वेदेहिं वा होज्जा, णियंठो स वेदए अवेदए होज्जा, जति अवेदए उवसंतवेदए वा खीणवेदए, जह सवेदए तीहिंपि सवेदए, सिणायए अवेदए खीणवेदए #होज्जा। पुलाकादयः सरागा वीतरागाः इति प्रश्नः १, पुलाए सरातो, ण वीतरागो होज्जा, एवं जाव कसायकुसीले, णियंठे जो सरागो होज्जा, वीतरागे होज्जा, उपसंतवीतरागे खीणवीतरागो वा होज्जा, सिणाते खीणवीतरागे णियंठे होज्जा । पुलाकादयः किं स्थितकल्पे अस्थितकल्पे भवन्तीति प्रश्ने, कः स्थितकल्पे, पुरिमपश्चिमानां तीर्थकराणां तीर्थेषु नियमात् क्रियते अयं कल्प: - - । ॥२५३॥

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290