Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 253
________________ १८ देश: श्रीउत्तरामणो ॥ किंनामे किंगोत्ते, कस्सहाए व माहणे । कहं पडियरसी बुद्धे, कहं विणीयत्ति वुच्चसि ॥५६८-४४३ ॥ उच्यते-संज-1 क्षत्रियाय ओ नाम नामेणं, अहं (तहा) गोत्तण गोयमो । गद्दभाली ममायरिया, विज्जाचरणपारगा ॥ ५६९,४४३ ।। जम्हा सव्वे पाणिणोx INण हमि तम्हा माहणेत्ति बुच्चामि, तथा पुनरपि क्षत्रिय आह-क्रियावादिणं आसीतं शतं अक्रियावादिना चतुरशीतिः अज्ञानिकसयताया.| वादीनां सप्तषष्टि वैनयिकानां द्वात्रिंशत्, एभिश्चतुर्भिः स्थानः एकान्तवादिनः 'मितज्ञा' मितानिनः मितशीलमुपचारः, मितं ॥२४९॥ परिमितं स्तोकमित्यर्थः, ज्ञानिना, कथं एवमेते परमार्थ ज्ञास्यन्ते?, कथं वा परस्योपदेशं दास्यति?, अज्ञानाच्च पापं कुर्वन्ति, ततो | #पडंति णरए घोरे, पुनर्धर्ममाचरन्ति ते दिव्यां गतिं गच्छन्ति, सव्वे ते विदिता मज्झ इत्यादि गतार्था, पुनरपि क्षत्रिय आहला अहमासी ब्रह्मलोके कल्प महाप्राणे विमाणे द्युतिमा वरिससतोवमा, किमुक्तं भवति ?-पल्योपमसागरोपमैर्यत्रोपक्रमः क्रियते आयुए, |पाली मर्यादा, या पन्योपमैः स्थितिःसा ली, या पुनः सागरोपमैः स्थितिः सा महापाली, सोऽहं बहूनि सागरोपमानि ब्रह्मलोककल्पे भोगान् भुक्त्वा इदं मानुष्यकं भवमायातः, इहापि मम ज्ञानमस्ति येनात्मनः परेषां च आयुं जाणामि, तंजहा- स एव क्षत्रियः संजयस्योपदेशं ददाति, नानाप्रकारां रुचिं च छंदं च परिवर्त्य संजतो भवति जिनमते, एकग्गचित्तो भव इत्यर्थः, ये च5 अनास्तां सा ज्ञात्वा परिवर्जयेत, ये च साधिकरणप्रश्नाश्च तेषां प्रतिक्रमे, अहो विस्मये, अहो भवां संयमे उत्थितः, अहोरात्रं | * सर्वमित्यर्थः, एतज्ज्ञात्वा तपः कुरु, यच्च मां पृच्छसि तत् तं कथयामि, क्रिया अस्तित्वं तत्र रुचि कुरु, कथं ?, अस्ति माताऽ. |स्ति पिता अस्ति सुकृतदुष्कृतानां कर्मणां फलविपाक इति, नास्तित्वं च परिवर्य, सम्यग्दृष्टि त्वा धर्ममाचर, एतत्पुण्यपदं ॥२४९॥ श्रुत्वा कृत्वा च ये मोक्षं गता तानहं कीर्तियिष्यामि स्थिरीकरणार्थ, भरहोवि भरहवासं चेच्चा कामाणि पन्चइए इत्यादि, एव ॐ

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290