Book Title: Uttaradhyayanasutra Curni
Author(s): Devvachak,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीउत्तरा० चूर्णौ
१७ पापश्रम० ॥२४६ ॥
त्यर्थः, न क्वचित् विवेको विरतिर्वा विद्यते, न च संविभागशीलः, एतद्दोषदुष्टत्वात् न कस्यचित् प्रिया, असौ पापो भवति । 'विवायं च० ' ॥५१८-४३६ ॥ इत्यादि, खामितविउसिताई अधिकरणाई उदीरेति, अन्येषामुपशान्तानामिति विग्रहः, उदीरयति, अध|र्मशीलत्वात्, अदुवा अथवा स्वपक्षं परपक्षं वा हंति, व्युद्ग्रहे कलहे वा युक्तः - आयुक्तः, विग्रहः सामान्येन कलहो वाचिकः, यः एवंप्रकारः असौ पापो भवति । 'अधिरासणे० ॥५३९-४३६॥ इत्यादि, स्थिरासनो न भवति, निक्कारणमेव इतश्चेतश्च बंभ्रमीति, 'कुच परिस्पन्दने' दास्ताः क्रियाः करोति येन परस्य मोहमुत्पादयति, सुद्धपुढवीए ण निसीएज्जत्ति एतन स्मरति, आसनोपविष्टेनोपयुक्तेन भवितव्यं तच्च तथा न करोति यः स पापो भवति । 'ससरक्ख० ॥५४०-४३६ ॥ इत्यादि, स्वपन् पादौ न प्रमार्जयति, संधारउत्तरपादौ (पट्टी ) न प्रतिलेखयति, संस्तारके च तिष्ठन् उपयुक्तो न भवति, सर्वत्र च तिष्ठता गच्छता च उपयुक्तेन भवितव्यं, यश्चैवं न करोति असौ पापो भवति । 'बुद्धदही ० ' ॥५४१-४३६ ॥ इत्यादि, विकृति - अशोभनं गतिं नयन्तीति विगतयः, ताश्च क्षीर विगत्यादयः, विगतीमाहारयतः मोहोद्भवो भवति, न च कथंचिदपि अनशनादि तपः करोति असौ पायो भवति । 'अस्थतमि य० ॥ ५४२-४३६|| इत्यादि, अस्तमनकालेऽपि आहारं नित्यमाहारयति, यदि नाम कश्चिच्चोदयति किमिति भवं आहारं नित्यमाहारयति न चतुर्थषष्ठादि कदाचिदपि करोति १, एवं चोदितः प्रतिचोदयति यः स पापो भवति । 'आयरिय० ' ॥ ५४३-४३६ ।। इत्यादि, आचार्यपरित्यागी परपाखंड सेवकः 'गाणंगणिए' गणा गणं संचरति जघन्येन अपूर्णपण्मासे निष्कारणे असौ गाणं|गणिकोऽभिधीयते 'दुब्भूते' दुष्प्रा (दुष्टा ) र्थो, दुष्टं अशोभनं भवनं यस्य, भवनं वर्त्तनं करणमित्यर्थः, यः एवंप्रकारः स पापो भवति । | 'सयं गेहं ०' ||५४४-४३६ ॥ इत्यादि, स्वयं गृहं परित्यज्य प्रव्रज्यां गृहीत्वा परगृहेषु व्यापारं करोति, निमित्तादीनां च व्यापारं
पापश्रमणं लक्षणानि
॥२४६॥

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290